Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manisopa 1
manisyamshorurmimiraya 1
manisye 1
manma 31
manmabhih 11
manmabih 1
manmagnirvarutham 1
Frequency    [«  »]
31 krnute
31 madhvo
31 mahna
31 manma
31 mitrasya
31 nabhantamanyake
31 nr^in

Rig Veda (Sanskrit)

IntraText - Concordances

manma

   Book, Hymn
1 1, 120| havAmahe vAM tA no vidvAMsA manma vocetamadya ~prArcad dayamAno 2 1, 129| bhavyAyendave havyo na ya iSavAn manma rejati rakSohA manma rejati | 3 1, 129| iSavAn manma rejati rakSohA manma rejati | svayaM so asmadA 4 1, 131| me asya vedhaso navIyaso manma shrudhi navIyasaH ~tvaM 5 1, 154| vishvA ~pra viSNave shUSametu manma girikSita urugAyAya vRSNe ~ 6 1, 162| upa prAgAt suman me.adhAyi manma devAnAmAshA upa vItapRSThaH ~ 7 2, 4 | pUrvasyAvaso adhItau tRtIye vidathe manma shaMsi ~asme agne saMyadvIraM 8 2, 46 | juSasva vAjinIvati ~yA te manma gRtsamadA RtAvari priyA 9 4, 3 | AshRNvate adRpitAya manma nRcakSase sumRLIkAya vedhaH | ~ 10 4, 5 | pAvakAminate gurum bhAraM na manma | ~bRhad dadhAtha dhRSatA 11 4, 6 | tvaM hi vishvam abhy asi manma pra vedhasash cit tirasi 12 4, 11 | tan no rAsva sumaho bhUri manma || ~tvad agne kAvyA tvan 13 4, 16 | vedhAsh cikituSe asuryAya manma || ~kavir na niNyaM vidathAni 14 5, 12 | yajñiyAya Rtasya vRSNe asurAya manma | ~ghRtaM na yajña AsyQ 15 5, 41 | puSTau | ~uta vA divo asurAya manma prAndhAMsIva yajyave bharadhvam || ~ 16 6, 5 | vacobhistajjuSasva jariturghoSi manma ~ashyAma taM kAmamagne tavotI 17 6, 42 | vardhAd brahma gira ukthA ca manma ~vardhAhainamuSaso yAmannaktorvardhAn 18 6, 54 | mithasturA vicarantI pAvake manma shrutaM nakSata RcyamAne ~ 19 6, 58 | ubhe rodasI apAM napAcca manma ~mA vo vacAMsi paricakSyANi 20 6, 63 | dasra mantumaH ~tat su no manma sAdhaya ~imaM ca no gaveSaNaM 21 6, 76 | duritAtarema ~pra samrAje bRhate manma nu priyamarca devAya varuNAya 22 7, 10 | yajñaM tanvAnA ushijo na manma ~agnirjanmAni deva A vi 23 7, 13 | vishvashuce dhiyandhe.asuraghne manma dhItiM bharadhvam ~bhare 24 7, 57 | gRNantaM praNetAro yajamAnasya manma ~asmAkamadya vidatheSu barhirA 25 7, 87 | yajñadhIrAH pracetaso ya iSayanta manma ~uvAca me varuNo medhirAya 26 8, 52 | kaNvavacchRNudhI havam ~astAvi manma pUrvyaM brahmendrAya vocata ~ 27 9, 94 | vrajaM na pashuvardhanAya manma ~dvitA vyUrNvannamRtasya 28 10, 4 | pra te yakSi pra ta iyarmi manma bhuvo yathA vandyo nohaveSu ~ 29 10, 36 | arcatu ~supraketaM jIvase manma dhImahi taddevAnAM ... ~ 30 10, 54 | adha priyaM shUSamindrAya manma brahmakRtobRhadukthAdavAci ~ ~ 31 10, 66 | bhAgamAnashuH ~marudgaNe vRjane manma dhImahi mAghone yajñaMjanayanta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License