Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mahiyante 1
mahiyate 4
mahiyuvah 2
mahna 31
mahnadevanamasuryah 1
mahnah 1
mahnapurvahutavapatyata 1
Frequency    [«  »]
31 in
31 krnute
31 madhvo
31 mahna
31 manma
31 mitrasya
31 nabhantamanyake

Rig Veda (Sanskrit)

IntraText - Concordances

mahna

   Book, Hymn
1 1, 55 | varimA vi papratha indraM na mahnA pRthivIcana prati ~bhImastuviSmAñcarSaNibhya 2 1, 72 | kRNvAnAso amRtatvAya gAtum ~mahnA mahadbhiH pRthivI vi tasthe 3 1, 164| gAyatrasya samidhastisra Ahustato mahnA pra ririce mahitvA ~upa 4 1, 166| vyanu shriyo dhire ~mahAnto mahnA vibhvo vibhUtayo dUredRsho 5 1, 174| prashastaye pavIravasya mahnA ~sRjadarNAMsyava yad yudhA 6 2, 3 | dhAmAnyañjan tisro divaH prati mahnA svarciH ~ghRtapruSA manasA 7 2, 12 | rodasI abhyasetAM nRmNasya mahnA sa janAsa indraH ~yaH pRthivIM 8 2, 30 | svarAjo vishvAni sAntyabhyastu mahnA ~ati yo mandro yajathAya 9 2, 39 | vedat ~apAM napAdasuryasya mahnA vishvAnyaryo bhuvanA jajAna ~ 10 3, 37 | mAyAbhirdasyUnrabhibhUtyojAH ~yudhendro mahnA varivashcakAra devebhyaH 11 3, 69 | sukratU ~urushaMsA namovRdhA mahnA dakSasya rAjathaH ~drAghiSThAbhiH 12 4, 2 | nidhAyi | ~hotA yajiSTho mahnA shucadhyai havyair agnir 13 5, 33 | lakSmaNyasya suruco yatAnAH | ~mahnA rAyaH saMvaraNasya RSer 14 5, 73 | pary anyA nAhuSA yugA mahnA rajAMsi dIyathaH || ~tad 15 5, 84 | pra yA bhUmim pravatvati mahnA jinoSi mahini || ~stomAsas 16 5, 87 | maruto nAdhRSe shavo dAnA mahnA tad eSAm adhRSTAso nAdrayaH || ~ 17 6, 24 | gIrbhIryajñavRddham ~yasya divamati mahnA pRthivyAH purumAyasya riricemahitvam ~ 18 6, 27 | cakryoH shUra bRhan pra te mahnA ririce rodasyoH ~vRkSasya 19 6, 73 | mArutandadhAnAH ~na ye staunA ayAso mahnA nU cit sudAnurava vAsadugrAn ~ 20 7, 12 | vishvataH pratyañcam ~sa mahnA vishvA duritAni sAhvAnagniH 21 8, 3 | indraM dhanasya sAtaye ~indro mahnA rodasI paprathacchava indraH 22 8, 20 | arANAM na caramastadeSAM dAnA mahnA tadeSAm ~subhagaH sa va 23 8, 55 | ukSaNo divi tAro na rocante ~mahnA divaM na tastabhuH ~shataM 24 8, 100| meha vishvA jAtAnyabhyasmi mahnA ~Rtasya mA pradisho vardhayantyAdardiro 25 10, 1 | pratyardhiM devasya\-devasya mahnA shriyA tvagnimatithiM janAnAm ~ 26 10, 6 | arvAcInAagna A kRNuSva ~adhA hyagne mahnA niSadyA sadyo jajñAno havyo 27 10, 55 | ye karmaNaH kriyamANasya mahna RtekarmamudajAyanta devAH ~ 28 10, 65 | ghRtashrIrmahimAnamIrayan ~teSAM hi mahnA mahatAmanarvaNAM stomAniyarmyRtajñA 29 10, 67 | shRNutaM vishvaminve ~indro mahnA mahato arNavasya vi mUrdhAnamabhinadarbudasya ~ 30 10, 89 | indraM stavA nRtamaM yasya mahnA vibabAdhe rocanA vi jmoantAn ~ 31 10, 111| sanajA apratItaH ~indro mahnA mahato arNavasya vratAminAdaN^girobhirgRNAnaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License