Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
madhvirgavo 1
madhvirnah 1
madhvivasuyuh 1
madhvo 31
madhya 16
madhyam 3
madhyamabhirniyudbhiryatamavamabhirarvak 1
Frequency    [«  »]
31 eta
31 in
31 krnute
31 madhvo
31 mahna
31 manma
31 mitrasya

Rig Veda (Sanskrit)

IntraText - Concordances

madhvo

   Book, Hymn
1 1, 85 | kRtaM mAdayadhvaM maruto madhvo andhasaH ~te.avardhanta 2 1, 135| havyAni vItaye | pibataM madhvo andhasaH pUrvapeyaM hi vAM 3 2, 20 | brahmaNyantashca naraH ~asya mandAno madhvo vajrahasto.ahimindro arNovRtaM 4 3, 44 | sute some havAmahe ~sa pAhi madhvo andhasaH ~indra kratuvidaM 5 4, 27 | adhvaryubhiH prayatam madhvo agram indro madAya prati 6 4, 45 | udapruto mandino mandinispRsho madhvo na makSaH savanAni gachathaH || ~ 7 4, 47 | 47~~vAyo shukro ayAmi te madhvo agraM diviSTiSu | ~A yAhi 8 5, 34 | apipratAmandata maghavA madhvo andhasaH | ~yad Im mRgAya 9 5, 43 | prathamaH pAhy asya deva madhvo rarimA te madAya || ~dasha 10 5, 43 | yA shamitArA suhastA | ~madhvo rasaM sugabhastir giriSThAM 11 5, 54 | asvaran vy undanti pRthivIm madhvo andhasA || ~pravatvatIyam 12 5, 62 | nimitA tilvile vA sanema madhvo adhigartyasya || ~hiraNyarUpam 13 6, 77 | somadhAnaH ~indrAviSNU pibataM madhvo asya somasya dasrA jaTharaM 14 7, 57 | HYMN 57~~madhvo vo nAma mArutaM yajatrAH 15 7, 73 | yajate vandate ca ~ashnItaM madhvo ashvinA upAka A vAM voce 16 7, 91 | AU0709113052} idaM hi vAM prabhRtaM madhvo agramadha prINAnA vimumuktamasme ~ 17 7, 92 | vAyave pibadhyai ~pra yad vAM madhvo agriyaM bharantyadhvaryavo 18 8, 1 | mayUrashepyA ~shitipRSThA vahatAM madhvo andhaso vivakSaNasya pItaye ~ 19 8, 5 | pibatamashvinA yuvaM madasya cAruNaH ~madhvo rAtasyadhiSNyA ~asme A vahataM 20 8, 24 | naivathA na bhandanA ~edu madhvo madintaraM siñca vAdhvaryo 21 9, 7 | asya yojanam || ~pra dhArA madhvo agriyo mahIr apo vi gAhate | ~ 22 9, 7 | asmabhyaM rodasI rayim madhvo vAjasya sAtaye | ~shravo 23 9, 62 | hetAro.ashUshubhannamRtAya ~madhvo rasaM sadhamAde ~yAste dhArA 24 9, 89 | piturjAm ~siMhaM nasanta madhvo ayAsaM harimaruSaM divo 25 9, 89 | ta utso gRNate niyutvAn madhvo aMshuH pavataindriyAya ~ 26 9, 109| sahasradhAraH || ~añjanty enam madhvo rasenendrAya vRSNa indum 27 10, 29 | bhavantupItaye madhUni ~A madhvo asmA asicannamatramindrAya 28 10, 83 | jaN^ghanAvabhUri ~juhomi te dharuNaM madhvo agramubhA upAMshuprathamA 29 10, 96 | pibA yathA pratibhRtasya madhvo haryan yajñaMsadhamAde dashoNim ~ 30 10, 112| shatakrato ~pUrNa AhAvo madirasya madhvo yaM vishva idabhiharyantidevAH ~ 31 10, 123| sAnAvadhi cakramANArihanti madhvo amRtasya vANIH ~jAnanto


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License