Book, Hymn
1 1, 95 | pAhyasmAn ~dhanvan srotaH kRNute gAtumUrmiM shukrairUrmibhirabhinakSati
2 1, 113| poSyA vAryANi citraM ketuM kRNute cekitAnA ~IyuSINAmupamA
3 1, 115| varuNasyAbhicakSe sUryo rUpaM kRNute dyorupasthe ~anantamanyad
4 3, 32 | adhvana AdidashvairvimocanaM kRNute tat tvasya ~didRkSanta uSaso
5 4, 7 | tRSuNA vavakSa tRSuM dUtaM kRNute yahvo agniH | ~vAtasya meLiM
6 4, 17 | uta ghnann ayam uta pra kRNute yudhA gAH | ~yadA satyaM
7 4, 17 | yudhA gAH | ~yadA satyaM kRNute manyum indro vishvaM dRLham
8 4, 24 | manasAvivenan tam it sakhAyaM kRNute samatsu || ~ya indrAya sunavat
9 4, 25 | eSa vIraH suSveH paktiM kRNute kevalendraH | ~nAsuSver
10 4, 53 | divyAni pArthivA shlokaM devaH kRNute svAya dharmaNe | ~pra bAhU
11 5, 2 | bhAty agnir Avir vishvAni kRNute mahitvA | ~prAdevIr mAyAH
12 5, 61 | tRSyantaM vi kAminam | ~devatrA kRNute manaH || ~uta ghA nemo astutaH
13 5, 83 | kashayAshvAM abhikSipann Avir dUtAn kRNute varSyRM aha | ~dUrAt siMhasya
14 5, 83 | stanathA ud Irate yat parjanyaH kRNute varSyaM nabhaH || ~pra vAtA
15 8, 4 | upastutiM putraM prAvargaM kRNute suvIrye dAshnoti namauktibhiH ~
16 8, 62 | dakSasya sominaH sakhAyaM kRNute yujaM bhadrA indrasya rAtayaH ~
17 9, 71 | pAti jAgRviH ~hariropashaM kRNute nabhas paya upastire camvorbrahma
18 9, 71 | pitureti niSkRtamupaprutaM kRNute nirNijaM tanA ~adribhiH
19 9, 71 | vi rAjati ~tveSaM rUpaM kRNute varNo asya sa yatrAshayat
20 9, 74 | ghRtashcutaH ~shvetaM rUpaM kRNute yat siSAsati somo mIDhvAnasuro
21 9, 76 | na satvabhirvRthA pAjAMsi kRNute nadISvA ~shUro na dhatta
22 9, 88 | sRjyamAno vRthA pAjAMsi kRNute nadISu ~jano na yudhvA mahata
23 9, 95 | jaThare punAnaH ~nRbhiryataH kRNute nirNijaM gA ato matIrjanayatasvadhAbhiH ~
24 9, 97 | mimate na gAvaH ~parINasaM kRNute tigmashRN^go divA harirdadRshe
25 9, 103| arSati ~trI SadhasthA punAnaH kRNute hariH ~pari koshaM madhushcutamavyaye
26 10, 27 | gUhaHsamarye ~aviH svaH kRNute gUhate busaM sa pAdurasyanirNijo
27 10, 40 | vidhaveva devaraM maryaM nayoSA kRNute sadhastha A ~prAtarjarethe
28 10, 42 | hvayantesamIke ~atrA yujaM kRNute yo haviSmAn nAsunvatAsakhyaM
29 10, 107| yo na AtmAdakSiNAM varma kRNute vijAnan ~na bhojA mamrurna
30 10, 117| sanraphitAyopajagmuSe ~sthiraM manaH kRNute sevate purotocit sa marDitAraM
31 10, 117| bhavati yAmahUtA utAparISu kRNute sakhAyam ~na sa sakhA yo
|