Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
krnutamsumnamistaye 1
krnutamu 1
krnutasvagopa 1
krnute 31
krnuteagnidhane 1
krnutha 5
krnuthah 1
Frequency    [«  »]
31 brhaspate
31 eta
31 in
31 krnute
31 madhvo
31 mahna
31 manma

Rig Veda (Sanskrit)

IntraText - Concordances

krnute

   Book, Hymn
1 1, 95 | pAhyasmAn ~dhanvan srotaH kRNute gAtumUrmiM shukrairUrmibhirabhinakSati 2 1, 113| poSyA vAryANi citraM ketuM kRNute cekitAnA ~IyuSINAmupamA 3 1, 115| varuNasyAbhicakSe sUryo rUpaM kRNute dyorupasthe ~anantamanyad 4 3, 32 | adhvana AdidashvairvimocanaM kRNute tat tvasya ~didRkSanta uSaso 5 4, 7 | tRSuNA vavakSa tRSuM dUtaM kRNute yahvo agniH | ~vAtasya meLiM 6 4, 17 | uta ghnann ayam uta pra kRNute yudhA gAH | ~yadA satyaM 7 4, 17 | yudhA gAH | ~yadA satyaM kRNute manyum indro vishvaM dRLham 8 4, 24 | manasAvivenan tam it sakhAyaM kRNute samatsu || ~ya indrAya sunavat 9 4, 25 | eSa vIraH suSveH paktiM kRNute kevalendraH | ~nAsuSver 10 4, 53 | divyAni pArthivA shlokaM devaH kRNute svAya dharmaNe | ~pra bAhU 11 5, 2 | bhAty agnir Avir vishvAni kRNute mahitvA | ~prAdevIr mAyAH 12 5, 61 | tRSyantaM vi kAminam | ~devatrA kRNute manaH || ~uta ghA nemo astutaH 13 5, 83 | kashayAshvAM abhikSipann Avir dUtAn kRNute varSyRM aha | ~dUrAt siMhasya 14 5, 83 | stanathA ud Irate yat parjanyaH kRNute varSyaM nabhaH || ~pra vAtA 15 8, 4 | upastutiM putraM prAvargaM kRNute suvIrye dAshnoti namauktibhiH ~ 16 8, 62 | dakSasya sominaH sakhAyaM kRNute yujaM bhadrA indrasya rAtayaH ~ 17 9, 71 | pAti jAgRviH ~hariropashaM kRNute nabhas paya upastire camvorbrahma 18 9, 71 | pitureti niSkRtamupaprutaM kRNute nirNijaM tanA ~adribhiH 19 9, 71 | vi rAjati ~tveSaM rUpaM kRNute varNo asya sa yatrAshayat 20 9, 74 | ghRtashcutaH ~shvetaM rUpaM kRNute yat siSAsati somo mIDhvAnasuro 21 9, 76 | na satvabhirvRthA pAjAMsi kRNute nadISvA ~shUro na dhatta 22 9, 88 | sRjyamAno vRthA pAjAMsi kRNute nadISu ~jano na yudhvA mahata 23 9, 95 | jaThare punAnaH ~nRbhiryataH kRNute nirNijaM gA ato matIrjanayatasvadhAbhiH ~ 24 9, 97 | mimate na gAvaH ~parINasaM kRNute tigmashRN^go divA harirdadRshe 25 9, 103| arSati ~trI SadhasthA punAnaH kRNute hariH ~pari koshaM madhushcutamavyaye 26 10, 27 | gUhaHsamarye ~aviH svaH kRNute gUhate busaM sa pAdurasyanirNijo 27 10, 40 | vidhaveva devaraM maryaM nayoSA kRNute sadhastha A ~prAtarjarethe 28 10, 42 | hvayantesamIke ~atrA yujaM kRNute yo haviSmAn nAsunvatAsakhyaM 29 10, 107| yo na AtmAdakSiNAM varma kRNute vijAnan ~na bhojA mamrurna 30 10, 117| sanraphitAyopajagmuSe ~sthiraM manaH kRNute sevate purotocit sa marDitAraM 31 10, 117| bhavati yAmahUtA utAparISu kRNute sakhAyam ~na sa sakhA yo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License