Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
imo 1
imshrnotyuktam 1
imvahate 1
in 31
ina 1
inadhate 2
inaksan 1
Frequency    [«  »]
31 bhare
31 brhaspate
31 eta
31 in
31 krnute
31 madhvo
31 mahna

Rig Veda (Sanskrit)

IntraText - Concordances

in

   Book, Hymn
1 1, 55 | dhenAmmaghavA yadinvati ~sa in mahAni samithAni majmanA 2 1, 80 | HYMN 80~~itthA hi soma in made brahmA cakAra vardhanam ~ 3 2, 11 | bRhadbhirarkaiH ~bRhanta in nu ye te tarutrokthebhirvA 4 2, 31 | rAjannanyakRtena bhojam ~avyuSTA in nu bhUyasIruSAsa A no jIvAn 5 3, 34 | rudrebhiH sagaNaH sushipra ~ta in nvasya madhumad vivipra 6 3, 35 | pari devIradevam ~yajAma in namasA vRddhamindraM bRhantaM 7 4, 5 | prayasA saptadhAtu || ~tam in nv eva samanA samAnam abhi 8 4, 24 | suSvaye varivo dhAt || ~tam in naro vi hvayante samIke 9 4, 24 | visho 'vavRtranta yudhmA Ad in nema indrayante abhIke || ~ 10 4, 31 | uta smA hi tvAm Ahur in maghavAnaM shacIpate | ~ 11 4, 40 | id u nu carkirAma vishvA in mAm uSasaH sUdayantu | ~ 12 4, 44 | nAsatyopa yAtam | ~pibAtha in madhunaH somyasya dadhatho 13 4, 51 | sargA uSaso jarante || ~tA in nv eva samanA samAnIr amItavarNA 14 5, 31 | manave dAnucitrAH || ~tad in nu te karaNaM dasma viprAhiM 15 5, 56 | yathA cin manyase hRdA tad in me jagmur AshasaH | ~ye 16 5, 81 | hotrA dadhe vayunAvid eka in mahI devasya savituH pariSTutiH || ~ 17 6, 52 | varcinaM shambaraM ca ~prastoka in nu rAdhasasta indra dasha 18 7, 33 | vasiSThA anvetave vaH ~ta in niNyaM hRdayasya praketaiH 19 8, 1 | gavyA vastreva vAsayanta in naro nirdhukSan vakSaNAbhyaH ~ 20 8, 31 | pRtsu kAsu cit ~devAnAM ya in mano yajamAna iyakSatyabhIdayajvano 21 8, 31 | sunvAna na devayo ~devAnAM ya in mano ... ~nakiS TaM karmaNA 22 8, 31 | yoSan na yoSati ~devAnAM ya in mano ... ~asadatra suvIryamuta 23 8, 36 | trasadasyumAvitha tvameka in nRSAhya indra brahmANi vardhayan ~ ~ 24 8, 37 | trasadasyumAvitha tvameka in nRSAhya indra kSatrANi vardhayan ~ ~ 25 8, 40 | sAhiSImahyagnirvaneva vAta in nabhantAmanyake same nahi 26 8, 51 | upopen nu maghavan bhUya in nu te dAnaM devasya pRcyate ~ 27 8, 92 | indra iti bravItana ~indra in no mahAnAM dAtA vAjAnAM 28 8, 96 | suteSvanuttamanyuryo aheva revAn ~ya eka in naryapAMsi kartA sa vRtrahA 29 10, 89 | itparvatAnAm ~indro vRdhAmindra in medhirANAmindraHkSeme yoge 30 10, 139| vidma dhiyohinvAno dhiya in no avyAH ~sasnimavindaccaraNe 31 10, 147| vAjinamahraye dhane ~sa in nu rAyaH subhRtasya cAkanan


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License