Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asmakebhirnrbhirvayam 1
asmakenabhiyugvana 1
asmam 8
asman 31
asmañ 1
asmana 1
asmanabhayatamenanesat 1
Frequency    [«  »]
32 vitaye
31 adhvare
31 api
31 asman
31 bhare
31 brhaspate
31 eta

Rig Veda (Sanskrit)

IntraText - Concordances

asman

   Book, Hymn
1 1, 9 | asadit te vibhu prabhu ~asmAn su tatra codayendra rAye 2 1, 17 | vAmahaM huve citrAya rAdhase ~asmAn su jigyuSas kRtam ~indrAvaruNa 3 1, 24 | shunaHshepo yamahvad gRbhItaH so asmAn rAjA varuNo mumoktu ~shunaHshepo 4 1, 31 | uta pra NeSyabhi vasyo asmAn saM naH sRja sumatyA vAjavatyA ~ ~ 5 1, 84 | rAdhAMsi mA ta Utayo vaso.asmAn kadA canA dabhan ~vishvA 6 1, 189| agne naya supathA rAye asmAn vishvAni deva vayunAni vidvAn ~ 7 1, 189| agne tvaM pArayA navyo asmAn svastibhirati durgANi vishvA ~ 8 2, 11 | somaM pAhi drahyadindra ~asmAn su pRtsvA tarutrAvardhayo 9 2, 36 | jaritre rudra stavAno.anyaM te asman ni vapantu senAH ~kumArashcit 10 3, 68 | rayirmarutaH sarvavIraH ~asmAn varUtrIH sharaNairavantvasmAn 11 4, 4 | dahAshaso rakSasaH pAhy asmAn druho nido mitramaho avadyAt ||~ ~ 12 4, 12 | amuñcatA yajatrAH | ~evo Sv asman muñcatA vy aMhaH pra tAry 13 4, 31 | asmAM avantu te shatam asmAn sahasram UtayaH | ~asmAn 14 4, 31 | asmAn sahasram UtayaH | ~asmAn vishvA abhiSTayaH || ~asmAM 15 4, 31 | vishvahendra rAyA parINasA | ~asmAn vishvAbhir UtibhiH || ~asmabhyaM 16 5, 4 | so agne pAhi nRtama vAje asmAn || ~vayaM te agna ukthair 17 5, 55 | rathA avRtsata || ~yUyam asmAn nayata vasyo achA nir aMhatibhyo 18 6, 50 | stomo vAhiSTho antamaH ~asmAn rAye mahe hinu ~adhi bRbuH 19 7, 1 | tanaye nitya A dhaM mA vIro asman naryo vi dAsIt ~mA no agne 20 7, 1 | deveddheSvagniSu pra vocaH ~mA te asmAn durmatayo bhRmAccid devasya 21 7, 18 | gobhirashvaistvAyataH shishIhirAye asmAn ~imA u tvA paspRdhAnAso 22 7, 22 | manISI havate tvAmit ~mAre asman maghavañ jyok kaH ~tubhyedimA 23 7, 32 | mo Su tvA vAghatashcanAre asman ni rIraman ~ArAttAccit sadhamAdaM 24 7, 34 | kSatraM vishvAyu ~aviSTo asmAn vishvAsu vikSvadyuM kRNota 25 8, 2 | suhArdam ~gobhiryadImanye asman mRgaM na vrA mRgayante ~ 26 8, 54 | AshiSa indra AyurjanAnAm ~asmAn nakSasvamaghavannupAvase 27 8, 59 | tveSAbhyAM mahimAnamindriyam ~asmAn svindrAvaruNA ghRtashcutastribhiH 28 8, 80 | rathaM sukaraM te kimit pari ~asmAn sujigyuSas kRdhi ~indra 29 9, 85 | draviNasvanta iha santvindavaH ~asmAn samarye pavamAna codaya 30 10, 17 | rAyaspoSaM yajamAneSu dhehi ~apo asmAn mAtaraH shundhayantu ghRtena 31 10, 112| satyashuSmAbhakte cidAbhajA rAye asmAn ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License