Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apeta 1
aphala 1
aphanayat 1
api 31
apibah 2
apibat 2
apibo 4
Frequency    [«  »]
32 vasunam
32 vitaye
31 adhvare
31 api
31 asman
31 bhare
31 brhaspate

Rig Veda (Sanskrit)

IntraText - Concordances

api

   Book, Hymn
1 1, 140| A shaye ~punarvardhante api yanti devyamanyad varpaH 2 1, 162| prabhRtamAsye tRNaM sarvA tA te api deveSvastu ~yadashvasya 3 1, 162| shamituryan nakheSu sarvA tA te api deveSvastu ~yadUvadhyamudarasyApavAti 4 1, 162| ghAsiM jaghAsa sarvA tA te api deveSvastu ~mA tvAgnirdhvanayId 5 1, 186| vishvAnaraH savitA deva etu ~api yathA yuvAno matsathA no 6 2, 5 | yajatebhyaH ayamagne tve api yaM yajñaM cakRmA vayam ~ ~ 7 4, 41 | indrA ha yo varuNA cakra ApI devau martaH sakhyAya prayasvAn | ~ 8 5, 31 | vahamAnA rathenA vAm atyA api karNe vahantu | ~niH SIm 9 5, 33 | vrajaM na gAvaH prayatA api gman ||~ ~ 10 5, 46 | yAH pArthivAso yA apAm api vrate tA no devIH suhavAH 11 6, 57 | adhvannA sugaM gopA amA ~api panthAmaganmahi svastigAmanehasam ~ 12 7, 21 | viSuNasya jantormA shishnadevA api gur{R}taM naH ~abhi kratvendra 13 7, 22 | duvAMsyantamA sacemA ~na te giro api mRSye turasya na suSTutimasuryasya 14 7, 31 | aryo randhIrarAvNe ~tve api kraturmama ~tvaM varmAsi 15 7, 38 | nRbhyo martabhojanaM suvAnaH ~api STutaH savitA devo astu 16 7, 60 | acetasaM ciccitayanti dakSaiH ~api kratuM sucetasaM vatantastirashcidaMhaH 17 8, 18 | asti mRLata ~yuSme id vo api Smasi sajAtye ~bRhad varUthaM 18 8, 19 | ratho na vedyaH ~tve kSemAso api santi sAdhavastvaM rAjA 19 8, 32 | ArAdupasvadhA gahi ~vayaM ghA te api Smasi stotAra indra girvaNaH ~ 20 8, 40 | ojasA nabhantAmanyake same ~api vRshca purANavad vratateriva 21 8, 44 | stomairiSemAgnaye ~ayamagne tve api jaritA bhUtu santya ~tasmai 22 8, 45 | bhaverApirno antamaH ~yaccid dhi te api vyathirjaganvAMso amanmahi ~ 23 8, 47 | suUtayo va UtayaH ~yuSme devA api Smasi yudhyanta iva varmasu ~ 24 8, 56 | shataM dAsAnati srajaH ~tatro api prANIyata pUtakratAyai vyaktA ~ 25 8, 66 | ghA te tve id vindra vipra api Smasi ~nahi tvadanyaH puruhUta 26 8, 97 | abhisvarA ~sudItayo vo adruho.api karNe tarasvinaH saM RkvabhiH ~ 27 10, 19 | AvartanaM nivartanaM yo gopA api taM huve ~ya udAnaD vyayanaM 28 10, 20 | HYMN 20~~bhadraM no api vAtaya manaH ~agnimILe bhujAM 29 10, 25 | HYMN 25~~bhadraM no api vAtaya mano dakSamuta kratum ~ 30 10, 106| parijmAnevayajathaH purutrA ~ApI vo asme pitareva putrogreva 31 10, 166| abhiSThitAH ~atraiva vo.api nahyAmyubhe ArtnI iva jyayA ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License