Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhvarasyapracetasah 1
adhvarasyeva 1
adhvaraya 3
adhvare 31
adhvarestha 1
adhvaresu 10
adhvaresv 4
Frequency    [«  »]
32 vasavo
32 vasunam
32 vitaye
31 adhvare
31 api
31 asman
31 bhare

Rig Veda (Sanskrit)

IntraText - Concordances

adhvare

   Book, Hymn
1 1, 15 | draviNodA draviNaso grAvahastAso adhvare ~yajñeSu devamILate ~draviNodA 2 1, 121| visha A harmyasyoru kraMsate adhvare yajatraH ~stambhId dha dyAM 3 1, 121| yad vanadhitirapasyAt sUro adhvare pari rodhanA goH ~yad dha 4 1, 142| shrudhI havaM tvAM havante adhvare ~ ~ 5 1, 165| brahmANi jujuSuryuvAnaH ko adhvare maruta A vavarta ~shyenAniva 6 3, 10 | darshataH ~agne yajiSTho adhvare devAn devayate yaja ~hotA 7 3, 15 | kavikrato yAnImA deva martAso adhvare akarma ~tvaM vishvasya surathasya 8 3, 17 | subhaga prajAvato.agne bRhato adhvare ~saMrAyA bhUyasA sRja mayobhunA 9 3, 28 | dveSAMsi tarema ~samidhyamAno adhvare.agniH pAvaka IDyaH ~shociSkeshastamImahe ~ 10 3, 63 | rodasI sumeke grAvNo yujAno adhvare manISA ~imA u te manave 11 4, 15 | HYMN 15~~agnir hotA no adhvare vAjI san pari NIyate | ~ 12 5, 26 | idhImahi | ~agne bRhantam adhvare || ~agne vishvebhir A gahi 13 5, 28 | juhotA duvasyatAgnim prayaty adhvare | ~vRNIdhvaM havyavAhanam ||~ ~ 14 5, 44 | vardhasva patnIr abhi jIvo adhvare || ~yAdRg eva dadRshe tAdRg 15 6, 2 | mAnuSo janaH sumnAyurjuhve adhvare ~Rdhad yaste sudAnave dhiyA 16 6, 15 | gRNe shuciM pAvakaM puro adhvare dhruvam ~vipraM hotAraM 17 7, 7 | jajñiSe sushevaH ~sadyo adhvare rathiraM jananta mAnuSAso 18 7, 16 | tvamagne gRhapatistvaM hotA no adhvare ~tvaM potA vishvavAra pracetA 19 7, 101| naktabhirye vA ripo dadhire deve adhvare ~pra vartaya divo ashmAnamindra 20 8, 35 | dAshuSe ~namovAke prasthite adhvare narA vivakSaNasya pItaye ~ 21 8, 50 | yathA kaNve maghavan medhe adhvare dIrghanIthe damUnasi ~yathA 22 8, 66 | bRhad gAyantaH sutasome adhvare huve bharaM na kAriNam ~ 23 8, 71 | devayajyayAgnim prayaty adhvare | ~agniM dhISu prathamam 24 8, 93 | hotrA asRkSatendraM vRdhAso adhvare ~achAvabhRthamojasA ~iha 25 9, 67 | somAsi dhArayurmandra ojiSTho adhvare ~pavasva maMhayadrayiH ~ 26 9, 82 | saM grAvabhirnasate vIte adhvare ~jAyeva patyAvadhi sheva 27 9, 98 | madacyutaH ~dhArA ya Urdhvo adhvare bhrAjA naiti gavyayuH ~sa 28 10, 11 | virAbharadiSitaH shyeno adhvare ~yadI visho vRNate dasmamAryAagniM 29 10, 40 | jIvaM rudanti vi mayante adhvare dIrghAmanu prasitindIdhiyurnaraH ~ 30 10, 94 | na minanti bapsataH ~sute adhvare adhi vAcamakratA krILayo 31 10, 122| vAvRdhurAjyamagnenimRjanto adhvare ~ni tvA vasiSThA ahvanta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License