Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vahantirhiranyavarnah 1
vahantirni 1
vahanto 2
vahantu 30
vahantushan 1
vahantvarunapsava 1
vahantvarusa 1
Frequency    [«  »]
30 sim
30 suno
30 tisro
30 vahantu
29 citra
29 dhara
29 gopa

Rig Veda (Sanskrit)

IntraText - Concordances

vahantu

   Book, Hymn
1 1, 16 | HYMN 16~~A tvA vahantu harayo vRSaNaM somapItaye ~ 2 1, 47 | vAM saptayo.adhvarashriyo vahantu savanedupa ~iSaM pRñcantA 3 1, 85 | dhArAshcarmevodabhirvyundanti bhUma ~A vo vahantu saptayo raghuSyado raghupatvAnaH 4 1, 92 | hiraNyavartanI ~uSarbudho vahantu somapItaye ~ ~ 5 1, 118| A vAM shyenAso ashvinA vahantu rathe yuktAsa AshavaH pataMgAH ~ 6 3, 47 | yujAnA arvAgindra sadhamAdo vahantu ~pra ye dvitA diva RñjantyAtAH 7 3, 57 | yonistadit tvA yuktA harayo vahantu ~yadA kadA ca sunavAma somamagniS 8 3, 67 | candrarathA sUnRtA IrayantI ~A tvA vahantu suyamAso ashvA hiraNyavarNAM 9 4, 14 | A vAM vahiSThA iha te vahantu rathA ashvAsa uSaso vyuSTau | ~ 10 4, 46 | indravAyU abhi prayaH | ~vahantu somapItaye || ~rathaM hiraNyavandhuram 11 4, 48 | yAhi sutasya pItaye || ~vahantu tvA manoyujo yuktAso navatir 12 5, 31 | rathenA vAm atyA api karNe vahantu | ~niH SIm adbhyo dhamatho 13 5, 33 | trasadasyor hiraNino rarANAH | ~vahantu mA dasha shyetAso asya gairikSitasya 14 5, 62 | A vAm ashvAsaH suyujo vahantu yatarashmaya upa yantv arvAk | ~ 15 5, 75 | shvAsaH pruSitapsavaH | ~vayo vahantu pItaye saha sumnebhir ashvinA 16 6, 41 | ugrendra yuktAso harayo vahantu ~kIrishcid dhi tvA havate 17 6, 44 | agnau suta indra soma A tvA vahantu harayo vahiSThAH ~tvAyatA 18 6, 62 | nishRmbhAste janashriyam ~devaM vahantu bibhrataH ~ ~ 19 6, 70 | vahiSThA abhi prayo nAsatyA vahantu ~pra vAM ratho manojavA 20 6, 77 | abhimAtiSAha indrAviSNU sadhamAdo vahantu ~juSethAM vishvA havanA 21 7, 24 | barhiH somapeyAya yAhi ~vahantu tvA harayo madryañcamAN^gUSamachA 22 7, 41 | no rathamivAshvA vAjina A vahantu ~ashvAvatIrgomatIrna uSAso 23 7, 67 | sute mAdhvIvasUyuH ~A vAM vahantu sthavirAso ashvAH pibAtho 24 8, 1 | brahmayujo haraya indra keshino vahantu somapItaye ~A tvA rathe 25 8, 4 | tvA saptayo.adhvarashriyo vahantu savanedupa ~pra pUSaNaM 26 8, 5 | eha vAM pruSitapsavo vayo vahantu parNinaH ~achA svadhvaraM 27 8, 33 | brahmokthA ca sukratuH ~vahantu tvA ratheSThAmA harayo rathayujaH ~ 28 8, 46 | vishvA abhIravaH sacA ~tamA vahantu saptayaH purUvasuM madAya 29 8, 65 | harayo deva te mahaH ~rathe vahantu bibhrataH ~indra gRNISa 30 10, 96 | haryantaM prayujo janAnAM rathe vahantu harishipramindra ~pibA yathA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License