Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tisraste 1
tisrbhya 1
tisrnam 1
tisro 30
tisrsu 1
tisr^inam 1
tisr^inamsaptatinam 1
Frequency    [«  »]
30 satyam
30 sim
30 suno
30 tisro
30 vahantu
29 citra
29 dhara

Rig Veda (Sanskrit)

IntraText - Concordances

tisro

   Book, Hymn
1 1, 13 | yakSatAmimam ~iLA sarasvatI mahI tisro devIrmayobhuvaH ~barhiH 2 1, 34 | tridhAtu pRthivIm ashAyatam | ~tisro nAsatyA rathyA parAvata 3 1, 35 | vishvA bhuvanAni tasthuH || ~tisro dyAvaH savitur dvA upasthAM 4 1, 72 | dhiyandhAstasthuH pade paramecArvagneH ~tisro yadagne sharadastvAmicchuciM 5 1, 164| vishvarUpyaM triSu yojaneSu ~tisro mAtR^IstrIn pitR^In bibhradeka 6 1, 174| dAsAyopabarhaNIM kaH ~karat tisro maghavA dAnucitrA ni duryoNe 7 2, 3 | narAshaMsaH prati dhAmAnyañjan tisro divaH prati mahnA svarciH ~ 8 2, 3 | devI bhAratI vishvatUrtiH ~tisro devIH svadhayA barhiredamachidraM 9 2, 29 | syAma puruvIrA ariSTAH ~tisro bhUmIrdhArayan trInruta 10 2, 39 | dIdAyAnidhmo ghRtanirNigapsu ~asmai tisro avyathyAya nArIrdevAya devIrdidhiSantyannam ~ 11 3, 2 | vicarSaNiragnirdevAnAmabhavat purohitaH ~tisro yahvasya samidhaH parijmano. 12 3, 4 | sarasvatI sArasvatebhirarvAk tisro devIrbarhiredaM sadantu ~ 13 3, 62 | varSiSThamupa gAva AguH tisro mahIruparAstasthuratyA guhA 14 4, 53 | paribhus trINi rocanA | ~tisro divaH pRthivIs tisra invati 15 5, 5 | gatam || ~iLA sarasvatI mahI tisro devIr mayobhuvaH | ~barhiH 16 7, 87 | yugAya vipra uparAya shikSan ~tisro dyAvo nihitA antarasmin 17 7, 87 | dyAvo nihitA antarasmin tisro bhUmIruparAH SaDvidhAnAH ~ 18 7, 98 | svastibhiH sadA naH || ~tisro vAcaH pra vada jyotiragrA 19 7, 98 | vishvAni bhuvanAni tasthus tisro dyAvas tredhA sasrur ApaH | ~ 20 8, 41 | yasya shvetA vicakSaNA tisro bhUmIradhikSitaH ~triruttarANi 21 8, 101| pratyadarshyAyatyantardashasu bAhuSu ~prajA ha tisro atyAyamIyurnyanyA arkamabhito 22 9, 5 | mahI ~imaM no yajñamA gaman tisro devIH supeshasaH ~tvaSTAramagrajAM 23 9, 33 | marudbhyaH ~somA arSanti viSNave ~tisro vAca udIrate gAvo mimanti 24 9, 50 | pavim ~prasave ta udIrate tisro vAco makhasyuvaH ~yadavya 25 9, 97 | krandannihi sUryasyopa rashmim ~tisro vAca Irayati pra vahnir{ 26 10, 33 | RSiH ~yasya mA harito rathe tisro vahanti sAdhuyA ~stavaisahasradakSiNe ~ 27 10, 70 | viduSTarAdraviNamA yajethAm ~tisro devIrbarhiridaM varIya A 28 10, 107| sa shukrasya tanvo veda tisro yaH prathamodakSiNayA rarAdha ~ 29 10, 110| tUyametviLA manuSvadihacetayantI ~tisro devIrbarhiredaM syonaM sarasvatIsvapasaH 30 10, 114| vidurdevAH sahasAmAnamarkam ~tisro deSTrAya nir{R}tIrupAsate


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License