Book, Hymn
1 1, 58 | prayasA yAmi ratnam ~achidrA sUno sahaso no adya stotRbhyo
2 3, 1 | mAtarA samIcI ~babhrANaH sUno sahaso vyadyaud dAdhAnaH
3 3, 26 | samidhyase duroNe nityaH sUno sahaso jAtavedaH ~sadhasthAni
4 4, 2 | Irayadhyai || ~iha tvaM sUno sahaso no adya jAto jAtAM
5 4, 11 | nipAsi | ~doSA shivaH sahasaH sUno agne yaM deva A cit sacase
6 4, 37 | vAjinaH suniSkAH | ~indrasya sUno shavaso napAto 'nu vash
7 5, 4 | adhvaraM juSasva sahasaH sUno triSadhastha havyam | ~vayaM
8 6, 1 | samidhota havyaiH ~vedI sUno sahaso gIrbhirukthairA te
9 6, 4 | hotarmanuSo devatAtA yajñebhiH sUno sahaso yajAsi ~evA no adya
10 6, 4 | cicchishnathat pUrvyANi ~vadmA hi sUno asyadmasadvA cakre agnirjanuSAjmAnnam ~
11 6, 5 | samidhA ya ukthairarkebhiH sUno sahaso dadAshat ~sa martyeSvamRta
12 6, 11 | hotardevebhiragne agnibhiridhAnaH ~rAyaH sUno sahaso vAvasAnA ati srasema
13 6, 13 | naptrApAM hinoSi ~yaste sUno sahaso gIrbhirukthairyajñairmarto
14 6, 13 | A saushravasA suvIrAgne sUno sahasaH puSyasedhAH ~kRNoSi
15 6, 13 | vRkAyArayejasuraye ~vadmA sUno sahaso no vihAyA agne tokaM
16 6, 15 | parasyAntarasya taruSaH ~rAyaH sUno sahaso martyeSvA chardiryacha
17 6, 20 | tuvivAjebhirarvAk ~yAhi sUno sahaso yasya nU cidadeva
18 6, 22 | sahasrabharamurvarAsAM daddhi sUno sahaso vRtraturam ~divo
19 6, 24 | vAcamupa yAhi vidvAn vishvebhiH sUno sahaso yajatraiH ~ye agnijihvA
20 6, 55 | dAshuSe vAryANi ~uta tvaM sUno sahaso no adyA devAnasminnadhvare
21 7, 1 | suhavo raNvasandRk sudItI sUno sahaso didIhi ~mA tve sacA
22 7, 1 | durmatayo bhRmAccid devasya sUno sahaso nashanta ~sa marto
23 7, 3 | yAbhirnRvatIruruSyAH ~tAbhirnaH sUno sahaso ni pAhi smat sUrIñ
24 7, 7 | tvAmagna Imahe vasiSThA IshAnaM sUno sahaso vasUnAm ~iSaM stotRbhyo
25 7, 16 | devAnA vItaye vaha ~vishvA sUno sahaso martabhojanA rAsva
26 8, 19 | svagnayo vo agnibhiH syAma sUno sahasa UrjAM pate ~suvIrastvamasmayuH ~
27 8, 60 | barhirAsade ~achA hi tvA sahasaH sUno aN^giraH srucashcarantyadhvare ~
28 10, 11 | sumatiM marto akSat sahasaH sUno ati sa prashRNve ~iSaM dadhAno
29 10, 50 | savanA tUtumAkRSe svayaM sUno sahaso yAnidadhiSe ~varAya
30 10, 142| jaritA tve abhUdapi sahasaH sUno nahyanyadastyApyam ~bhadraM
|