Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sunitibhirativishvani 1
sunitibhirnayasi 1
sunitiruta 1
suno 30
sunohinvasya 1
sunormanenashvina 1
sunorvatsasyamatarah 1
Frequency    [«  »]
30 sajosasa
30 satyam
30 sim
30 suno
30 tisro
30 vahantu
29 citra

Rig Veda (Sanskrit)

IntraText - Concordances

suno

   Book, Hymn
1 1, 58 | prayasA yAmi ratnam ~achidrA sUno sahaso no adya stotRbhyo 2 3, 1 | mAtarA samIcI ~babhrANaH sUno sahaso vyadyaud dAdhAnaH 3 3, 26 | samidhyase duroNe nityaH sUno sahaso jAtavedaH ~sadhasthAni 4 4, 2 | Irayadhyai || ~iha tvaM sUno sahaso no adya jAto jAtAM 5 4, 11 | nipAsi | ~doSA shivaH sahasaH sUno agne yaM deva A cit sacase 6 4, 37 | vAjinaH suniSkAH | ~indrasya sUno shavaso napAto 'nu vash 7 5, 4 | adhvaraM juSasva sahasaH sUno triSadhastha havyam | ~vayaM 8 6, 1 | samidhota havyaiH ~vedI sUno sahaso gIrbhirukthairA te 9 6, 4 | hotarmanuSo devatAtA yajñebhiH sUno sahaso yajAsi ~evA no adya 10 6, 4 | cicchishnathat pUrvyANi ~vadmA hi sUno asyadmasadvA cakre agnirjanuSAjmAnnam ~ 11 6, 5 | samidhA ya ukthairarkebhiH sUno sahaso dadAshat ~sa martyeSvamRta 12 6, 11 | hotardevebhiragne agnibhiridhAnaH ~rAyaH sUno sahaso vAvasAnA ati srasema 13 6, 13 | naptrApAM hinoSi ~yaste sUno sahaso gIrbhirukthairyajñairmarto 14 6, 13 | A saushravasA suvIrAgne sUno sahasaH puSyasedhAH ~kRNoSi 15 6, 13 | vRkAyArayejasuraye ~vadmA sUno sahaso no vihAyA agne tokaM 16 6, 15 | parasyAntarasya taruSaH ~rAyaH sUno sahaso martyeSvA chardiryacha 17 6, 20 | tuvivAjebhirarvAk ~yAhi sUno sahaso yasya nU cidadeva 18 6, 22 | sahasrabharamurvarAsAM daddhi sUno sahaso vRtraturam ~divo 19 6, 24 | vAcamupa yAhi vidvAn vishvebhiH sUno sahaso yajatraiH ~ye agnijihvA 20 6, 55 | dAshuSe vAryANi ~uta tvaM sUno sahaso no adyA devAnasminnadhvare 21 7, 1 | suhavo raNvasandRk sudItI sUno sahaso didIhi ~mA tve sacA 22 7, 1 | durmatayo bhRmAccid devasya sUno sahaso nashanta ~sa marto 23 7, 3 | yAbhirnRvatIruruSyAH ~tAbhirnaH sUno sahaso ni pAhi smat sUrIñ 24 7, 7 | tvAmagna Imahe vasiSThA IshAnaM sUno sahaso vasUnAm ~iSaM stotRbhyo 25 7, 16 | devAnA vItaye vaha ~vishvA sUno sahaso martabhojanA rAsva 26 8, 19 | svagnayo vo agnibhiH syAma sUno sahasa UrjAM pate ~suvIrastvamasmayuH ~ 27 8, 60 | barhirAsade ~achA hi tvA sahasaH sUno aN^giraH srucashcarantyadhvare ~ 28 10, 11 | sumatiM marto akSat sahasaH sUno ati sa prashRNve ~iSaM dadhAno 29 10, 50 | savanA tUtumAkRSe svayaM sUno sahaso yAnidadhiSe ~varAya 30 10, 142| jaritA tve abhUdapi sahasaH sUno nahyanyadastyApyam ~bhadraM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License