Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
maneneva 1
manigrivamarnastan 1
manina 1
manisa 30
manisah 1
manisam 15
manisamantariksasya 1
Frequency    [«  »]
30 dravinam
30 dvisah
30 kad
30 manisa
30 martyah
30 sajosasa
30 satyam

Rig Veda (Sanskrit)

IntraText - Concordances

manisa

   Book, Hymn
1 1, 54 | divaH ~asamaM kSatramasamA manISA pra somapA apasA santu neme ~ 2 1, 61 | suvRkti ~indrAya hRdA manasA manISA pratnAya patye dhiyomarjayanta ~ 3 1, 70 | HYMN 70~~vanema pUrvIraryo manISA agniH sushoko vishvAnyashyAH ~ 4 1, 76 | varAya bhuvadagne shantamA kA manISA ~ko vA yajñaiH pari dakSaM 5 1, 91 | 91~~tvaM soma pra cikito manISA tvaM rajiSThamanu neSi panthAm ~ 6 1, 101| tanute pRthu jrayaH ~indraM manISA abhyarcati shrutaM ma... ~ 7 1, 126| amandAn stomAn pra bhare manISA sindhAvadhi kSiyato bhAvyasya ~ 8 1, 165| yA nu dadhRSvAn kRNavai manISA ~ahaM hyUgro maruto vidAno 9 1, 186| no vishvaM jagadabhipitve manISA ~A no vishva AskrA gamantu 10 2, 21 | ratham ~vipanyavo dIdhyato manISA sumnamiyakSantastvAvato 11 3, 8 | vardhamAnaH ~punanti dhIrA apaso manISA devayA vipra udiyarti vAcam ~ 12 3, 63 | sumeke grAvNo yujAno adhvare manISA ~imA u te manave bhUrivArA 13 4, 41 | imA indraM varuNam me manISA agmann upa draviNam ichamAnAH | ~ 14 5, 11 | madhumattamaM vacas tubhyam manISA iyam astu shaM hRde | ~tvAM 15 5, 47 | bodhayantI | ~AvivAsantI yuvatir manISA pitRbhya A sadane johuvAnA || ~ 16 6, 54 | RcyamAne ~pra vAyumachA bRhatI manISA bRhadrayiM vishvavAraM rathaprAm ~ 17 6, 73 | divaH shardhAya shucayo manISA girayo nApa ugrA aspRdhran ~ ~ 18 7, 24 | suvRktiriyamindraM johuvatI manISA ~A no diva A pRthivyA RjISinnidaM 19 7, 34 | HYMN 34~~pra shukraitu devI manISA asmat sutaSTo ratho na vAjI ~ 20 7, 70 | Rcyante yuvabhyAm ~iyaM manISA iyamashvinA gIrimAM suvRktiM 21 7, 71 | shithire dhAtamantaH ~iyaM manISA iyamashvinA gIr... ~ ~ 22 7, 97 | asurasya vIrAn || ~iyam manISA bRhatI bRhantorukramA tavasA 23 9, 68 | vayyaM suSaMsadaM somaM manISA abhyanUSata stubhaH ~yo 24 9, 86 | saMvasaneSvakramuH ~somaM manISA abhyanUSata stubho.abhi 25 9, 95 | apAmivedUrmayastarturANAH pra manISA Irate somamacha ~namasyantIrupa 26 10, 4 | rashanAbhirdashabhirabhyadhItAm ~iyaM te agne navyasI manISA yukSvA rathaMna shucayadbhiraN^gaiH ~ 27 10, 26 | HYMN 26~~pra hyachA manISA spArha yanti niyutaH ~pra 28 10, 29 | dhAva ~kad vAho arvAgupa mA manISA A tvA shakyamupamaMrAdho 29 10, 124| carcUryamANamindraM nicikyuH kavayo manISA ~ ~ 30 10, 129| niravindan hRdi pratISyAkavayo manISA ~tirashcIno vitato rashmireSAmadhaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License