Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dviryadete 1
dviryam 1
dviryat 1
dvisah 30
dvisam 1
dvisamasheva 1
dvisantam 1
Frequency    [«  »]
30 dhattam
30 dhiyo
30 dravinam
30 dvisah
30 kad
30 manisa
30 martyah

Rig Veda (Sanskrit)

IntraText - Concordances

dvisah

   Book, Hymn
1 1, 41 | sarva edhate ~vi durgA vi dviSaH puro ghnanti rAjAna eSAm ~ 2 1, 90 | martyebhyaH ~bAdhamAnAapa dviSaH ~vi naH pathaH suvitAya 3 1, 133| yajatyava dviSo devAnAmava dviSaH | sunvAna it siSAsati sahasrA 4 2, 7 | udanyA iva ~ati gAhemahi dviSaH ~shuciH pAvaka vandyo.agne 5 5, 25 | putra RSUNAm RtAvA parSati dviSaH || ~sa hi satyo yam pUrve 6 5, 25 | vavandima | ~sa no vishvA ati dviSaH parSan nAveva sukratuH ||~ ~ 7 6, 50 | yathA vayam ~nayasId vati dviSaH kRNoSyukthashaMsinaH ~nRbhiH 8 6, 67 | satpatI ~hato vishvA apa dviSaH ~indrAgnI yuvAmime.abhi 9 6, 68 | roruvat ~sA no vishvA ati dviSaH svasR^IranyA RtAvarI ~atannaheva 10 7, 59 | avasAhani priya IjAnastarati dviSaH ~pra sa kSayaM tirate vi 11 8, 16 | puruhUtaH ~indro vishvA ati dviSaH ~sa tvaM na indra vAjebhirdashasyA 12 8, 26 | yuvaM hi rudrA parSatho ati dviSaH ~dasrA hi vishvamAnuSaM 13 8, 43 | jAtavedasam ~agne ghnantamapa dviSaH ~vishAM rAjAnamadbhutamadhyakSaM 14 8, 45 | dadaH ~bhindhi vishvA apa dviSaH pari bAdho jahI mRdhaH ~ 15 8, 69 | shakra ohata indro vishvA ati dviSaH | ~bhinat kanIna odanam 16 8, 79 | durmatIrIkSe ~rAjannapa dviSaH sedha mIDhvo apa sridhaH 17 9, 8 | pavasva no jahi vishvA apa dviSaH | ~indo sakhAyam A visha || ~ 18 9, 63 | asRgramindavaH ~ghnanto vishvA apa dviSaH ~pavamanA divas paryantarikSAdasRkSata ~ 19 10, 126| mitro nayanti varuNo ati dviSaH ~tad dhi vayaM vRNImahe 20 10, 126| pAtha nethA ca martyamati dviSaH ~te nUnaM no.ayamUtaye varuNo 21 10, 126| parSiSThA u naH parSaNyati dviSaH ~yUyaM vishvaM pari pAtha 22 10, 126| priye syAma supraNItayo.ati dviSaH ~AdityAso ati sridho varuNo 23 10, 126| huvemendramagniM svastaye.ati dviSaH ~netAra U Su Nastiro varuNo 24 10, 126| vishvAniduritA rAjAnashcarSaNInAmati dviSaH ~shunamasmabhyamUtaye varuNo 25 10, 126| yachantusapratha AdityAso yadImahe ati dviSaH ~yathA ha tyad vasavo gauryaM 26 10, 187| kSitInAm ~sa naHparSadati dviSaH ~yaH parasyAH parAvatastiro 27 10, 187| dhanvAtirocate ~sa naHparSadati dviSaH ~yo rakSAMsi nijUrvati vRSA 28 10, 187| shociSA ~sa naHparSadati dviSaH ~yo vishvAbhi vipashyati 29 10, 187| pashyati ~sa naHparSadati dviSaH ~yo asya pAre rajasaH shukro 30 10, 187| agnirajAyata ~sa naH parSadati dviSaH ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License