Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dravayati 1
dravayitnavo 1
dravinah 1
dravinam 30
dravinama 2
dravinamashnavamabhyarseyam 1
dravinamayajasva 1
Frequency    [«  »]
30 devebhyo
30 dhattam
30 dhiyo
30 dravinam
30 dvisah
30 kad
30 manisa

Rig Veda (Sanskrit)

IntraText - Concordances

dravinam

   Book, Hymn
1 1, 94 | mRLayattamaH ~dadhAsi ratnaM draviNaM ca dAshuSe.agne ... ~yasmai 2 1, 121| dharuNaM pruSAyad RbhurvAjAya draviNaM naro goH ~anu svAjAM mahiSashcakSata 3 2, 25 | dIdayacchavasa RtaprajAta tadasmasu draviNaM dhehicitram ~mA na stenebhyo 4 3, 2 | ichamAnAsa ApyamupAsate draviNaM dhehi tebhyaH ~A rodasI 5 3, 64 | sakhyaM shivaM vAM yuvornarA draviNaM jahnAvyAm ~punaH kRNvAnAH 6 3, 67 | uSasaM vibhAtIM vAmameSi draviNaM bhikSamANaH ~Rtasya budhna 7 4, 5 | yad dha vishvaM divi yad u draviNaM yat pRthivyAm || ~kiM no 8 4, 5 | pRthivyAm || ~kiM no asya draviNaM kad dha ratnaM vi no voco 9 4, 11 | jAyante rAdhyAni | ~tvad eti draviNaM vIrapeshA itthAdhiye dAshuSe 10 4, 20 | vicayiSTho aMho 'thA dadhAti draviNaM jaritre || ~mA no mardhIr 11 4, 23 | shashamAno asya nashad abhi draviNaM dIdhyAnaH | ~devo bhuvan 12 4, 41 | varuNam me manISA agmann upa draviNam ichamAnAH | ~upem asthur 13 4, 51 | shashamAna ukthai stuvañ chaMsan draviNaM sadya Apa || ~tA A caranti 14 4, 54 | mAnavebhyaH shreSThaM no atra draviNaM yathA dadhat || ~devebhyo 15 5, 28 | svastaye | ~vishvaM sa dhatte draviNaM yam invasy Atithyam agne 16 5, 54 | shruSTimantam || ~tad vo yAmi draviNaM sadyaUtayo yenA svar Na 17 6, 77 | pareasya ~juSethAM yajñaM draviNaM ca dhattamariSTairnaH pathibhiH 18 6, 77 | namasA rAtahavyA ~ghRtAsutI draviNaM dhattamasme samudraH sthaH 19 6, 78 | madhuvrate ~dadhAne yajñaM draviNaM ca devatA mahi shravo vAjamasme 20 7, 9 | ketumubhayasya jantorhavyA deveSu draviNaM sukRtsu ~sa sukraturyo vi 21 7, 10 | matayo devayantIragniM yanti draviNaM bhikSamANAH ~susandRshaM 22 8, 35 | gachataM prajAM ca dhattaM draviNaM ca dhattam ~sajoSasA uSasA 23 8, 35 | cAvataM prajAM ca dhattaM draviNaM ca dhattam ~sajoSasA uSasA 24 8, 35 | mitriNaH prajAM ca dhattaM draviNaM ca dhattam ~sajoSasA uSasA 25 9, 96 | varivovid dhaviSmAn ~evA pavasva draviNaM dadhAna indre saM tiSTha 26 10, 31 | vishvAduritA syAma ~pari cin marto draviNaM mamanyAd Rtasya pathA namasAvivAset ~ 27 10, 37 | shamadhvañchamasad duroNetat sUrya draviNaM dhehi citram ~asmAkaM devA 28 10, 80 | jayAsRjat sam ~agnirdAd draviNaM vIrapeshA agnir{R}SiM yaH 29 10, 82 | samprashnambhuvanA yantyanyA ~ta Ayajanta draviNaM samasmA RSayaH pUrve jaritAro 30 10, 125| tvaSTAramutapUSaNaM bhagam ~ahaM dadhAmi draviNaM haviSmatesuprAvye yajamAnAya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License