Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhiyesita 1
dhiyesitah 1
dhiyesito 2
dhiyo 30
dhiyohinvano 1
dhiyomarjayanta 1
dhiyovashtrapaseva 1
Frequency    [«  »]
30 citram
30 devebhyo
30 dhattam
30 dhiyo
30 dravinam
30 dvisah
30 kad

Rig Veda (Sanskrit)

IntraText - Concordances

dhiyo

   Book, Hymn
1 1, 3 | sarasvatI pra cetayati ketunA ~dhiyo vishvA vi rAjati ~ ~ 2 1, 90 | bhago vandyAsaH ~uta no dhiyo goagrAH pUSan viSNavevayAvaH ~ 3 1, 94 | jIvAtave prataraM sAdhayA dhiyo.agne ... ~vishAM gopA asya 4 1, 117| sumatimA cake vAM vishvA dhiyo ashvinA prAvataM me ~asme 5 1, 135| gatamindrashca rAdhasA gatam ~A vAM dhiyo vavRtyuradhvarAnupemaminduM 6 1, 151| ava tmana sRjataM pinvataM dhiyo yuvaM viprasya manmanamirajyathaH ~ 7 2, 22 | yajNena gAtumapturo vividrire dhiyo hinvAnA ushijo manISiNaH ~ 8 3, 69 | bhargo devasya dhImahi ~dhiyo yo naH pracodayAt ~devasya 9 4, 41 | pitareva shambhU || ~tA vAM dhiyo 'vase vAjayantIr AjiM na 10 4, 50 | sumatir bhUtv asme | ~aviSTaM dhiyo jigRtam puraMdhIr jajastam 11 5, 47 | sabandhU || ~vi tanvate dhiyo asmA apAMsi vastrA putrAya 12 5, 81 | yuñjate mana uta yuñjate dhiyo viprA viprasya bRhato vipashcitaH | ~ 13 6, 1 | hyagne prathamo manotAsyA dhiyo abhavo dasma hotA ~tvaM 14 6, 24 | kArorhavyaM vIra havyA havante ~dhiyo ratheSThAmajaraM navIyo 15 6, 39 | kRNavaH shaviSTha ~kadA dhiyo na niyuto yuvAse kadA gomaghA 16 7, 10 | hariH shucirA bhAti bhAsA dhiyo hinvAna ushatIrajIgaH ~svarNa 17 7, 36 | vidathyaM na vIram ~bhagaM dhiyo.avitAraM no asyAH sAtau 18 7, 64 | na vAyave.ayAmi ~aviSTaM dhiyo jigRtaM puramdhIryUyaM pAta ~ ~ 19 7, 79 | IrayantI ~vyuchantI naH sanaye dhiyo dhA yUyaM pAta ... ~ ~ 20 7, 97 | vajriNe akAri | ~aviSTaM dhiyo jigRtam puraMdhIr jajastam 21 8, 35 | brahma jinvatamuta jinvataM dhiyo hataM rakSAMsi sedhatamamIvAH ~ 22 8, 40 | vIrasyApRco yA nu sAdhanta no dhiyo nabhantAmanyake same ~taM 23 8, 46 | no maghavan nU cidadrivo dhiyo vAjebhirAvitha ~ya RSvaH 24 8, 60 | prayasA shacIvaso jinvA dhiyo vasuvidaH ~shishAno vRSabho 25 8, 84 | giraH ~kasya nUnaM parINaso dhiyo jinvasi dampate ~goSAtA 26 8, 92 | sahasravAjayA ~ayAma dhIvato dhiyo.arvadbhiH shakra godare ~ 27 9, 86 | shatayAmnA pathA ~pra vo dhiyo mandrayuvo vipanyuvaH panasyuvaH 28 9, 99 | pra gAhate ~yadI vivasvato dhiyo hariM hinvanti yAtave ~tamasya 29 9, 112| HYMN 112~~nAnAnaM vA u no dhiyo vi vratAni janAnAm ~takSA 30 10, 7 | shukraMyajataM sUryasya ~sidhrA agne dhiyo asme sanutrIryaM trAyase


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License