Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devebhyastadushadbhyo 1
devebhyastriyugam 1
devebhyastva 1
devebhyo 30
devebhyoakrnoru 1
devebhyobhavata 1
devebhyodashad 1
Frequency    [«  »]
30 aditya
30 avase
30 citram
30 devebhyo
30 dhattam
30 dhiyo
30 dravinam

Rig Veda (Sanskrit)

IntraText - Concordances

devebhyo

   Book, Hymn
1 1, 13 | ava sRjA vanaspate deva devebhyo haviH ~pra dAturastu cetanam ~ 2 1, 59 | kRSTInAmasi mAnuSINAM yudhA devebhyo varivashcakartha ~pra nU 3 1, 74 | suvIryaM bRhadagne vivAsasi ~devebhyo deva dAshuSe ~ ~ 4 1, 139| agne shRNuhi tvam ILito devebhyo bravasi yajñiyebhyo rAjabhyo 5 1, 142| shrayantAM RtAvRdhaH prayai devebhyo mahIH ~pAvakAsaH puruspRho 6 2, 3 | samaktaM nayatu prajAnan devebhyo daivyaH shamitopa havyam ~ 7 2, 42 | tadapA vahnirasthAt ~nUnaM devebhyo vi hi dhAti ratnamathAbhajad 8 3, 9 | nayan mAtarishvA parAvato devebhyo mathitaM pari ~taM tvA martA 9 3, 9 | taM tvA martA agRbhNata devebhyo havyavAhana ~vishvAn yadyajñAnabhipAsi 10 4, 54 | draviNaM yathA dadhat || ~devebhyo hi prathamaM yajñiyebhyo ' 11 5, 5 | svAhendrAya marudbhyaH svAhA devebhyo haviH |~ ~ 12 6, 48 | dakSaM mitro navIyAn papAno devebhyo vasyo acait ~sasavAn staulAbhirdhautarIbhiruruSyA 13 6, 57 | dAdhAra pRthivImuta dyAm ~namo devebhyo nama Isha eSAM kRtaM cideno 14 7, 97 | paprAthorv antarikSaM yudhA devebhyo varivash cakartha || ~yad 15 9, 11 | pavasva soma shaM gave | ~devebhyo anukAmakRt || ~indrAya soma 16 9, 62 | payo duhantyAyavaH ~devA devebhyo madhu ~A naH somaM pavitra 17 9, 62 | A sRjatA madhumattamam ~devebhyo devashruttamam ~ete somA 18 9, 65 | pavamAna suSTutiM vRSTiM devebhyo duvaH ~iSe pavasva saMyatam ~ 19 9, 80 | hariratyaH syandate vRSA ~taM tvA devebhyo madhumattamaM naraH sahasradhAraM 20 9, 100| sutaH ~indrAya somaviSNave devebhyo madhumattamaH ~tvAM rihanti 21 9, 105| ayaM shardhAya vItaye ~ayaM devebhyo madhumattamaH sutaH ~goman 22 9, 106| vicakSaNaH ~asmabhyaM gAtuvittamo devebhyo madhumattamaH ~sahasraM 23 10, 16 | ihaivAyamitaro jAtavedA devebhyo havyaMvahatu prajAnan ~yo 24 10, 70 | Rtasya pathA namasA miyedho devebhyo devatamaHsuSUdat ~shashvattamamILate 25 10, 85 | tadaddhAtaya id viduH ~sUryAyai devebhyo mitrAya varuNAya ca ~ye 26 10, 85 | keturuSasAmetyagram ~bhAgaM devebhyo vi dadhAtyAyan pra candramAstiratedIrghamayuH ~ 27 10, 110| prathate vitaraM varIyo devebhyo aditayesyonam ~vyacasvatIrurviyA 28 10, 118| rocamAnovibhAvasuH ~jaramANaH samidhyase devebhyo havyavAhana ~taM tvA havantamartyAH ~ 29 10, 119| kuvit ... ~gRho yAmyaraMkRto devebhyo havyavAhanaH ~kuvit ... ~ ~ 30 10, 150| samiddhashcit samidhyase devebhyo havyavAhana ~Adityairudrairvasubhirna


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License