Book, Hymn
1 1, 17 | mRLAtaIdRshe ~gantArA hi stho.avase havaM viprasya mAvataH ~
2 1, 34 | suvIram | ~shRNvantA vAm avase johavImi vRdhe ca no bhavataM
3 1, 45 | kaNvasya sUnavo havante.avase tvA ~tvAM citrashravastama
4 1, 48 | RSayaH pUrva Utaye juhUre.avase mahi ~sA na stomAnabhi gRNIhi
5 1, 52 | rajaso vyomanaH svabhUtyojA avase dhRSanmanaH ~cakRSe bhUmiM
6 1, 112| vRSaNA manISAm ~adyUtye.avase ni hvaye vAM vRdhe ca no
7 1, 183| purumILho atrirdasrA havate.avase haviSmAn ~dishaM na diSTAM
8 2, 12 | vijayante janAso yaM yudhyamAnA avase havante ~yo vishvasya pratimAnaM
9 3, 14 | haviSmantastamILate taM saniSyanto.avase ~sa yantA vipra eSAM sa
10 4, 2 | shashamAnAya ghRSve pRthu shcandram avase carSaNiprAH || ~adhA ha
11 4, 3 | tanayitnor acittAd dhiraNyarUpam avase kRNudhvam || ~ayaM yonish
12 4, 20 | dUrAd A na AsAd abhiSTikRd avase yAsad ugraH | ~ojiSThebhir
13 4, 21 | vA purISAt | ~svarNarAd avase no marutvAn parAvato vA
14 4, 41 | paritakmyAyAm || ~yuvAm id dhy avase pUrvyAya pari prabhUtI gaviSaH
15 5, 25 | HYMN 25~~achA vo agnim avase devaM gAsi sa no vasuH | ~
16 5, 45 | devajuSTair indrA nv agnI avase huvadhyai | ~ukthebhir hi
17 6, 14 | manuSo vishaH ~nAnA hyagne.avase spardhante rAyo aryaH ~tUrvanto
18 6, 26 | no bharAya na suSvimindro.avase mRdhAti ~evedindraH sute
19 6, 53 | arvAcaH sIM kRNuhyagne.avase rAsva vAjota vaMsva ~yamApo
20 7, 26 | pitaraM na putrAH samAnadakSA avase havante ~cakAra tA kRNavan
21 7, 38 | savituriyAnaH ~bhagamugro.avase johavIti bhagamanugro adha
22 7, 48 | kartanA no bhUta no vishve.avase sajoSAH ~samasme iSaM vasavo
23 7, 74 | havante ashvinA ~ayaM vAmahve.avase shacIvasU vishaM\-vishaM
24 8, 8 | dhi vAM pura RSayo juhUre.avase narA ~A yAtamashvinA gatamupemAM
25 8, 11 | jAtavedasaH ~vipraM viprAso.avase devaM martAsa Utaye ~agniM
26 8, 22 | makSuMgamAbhirutibhiH ~ArAttAccid bhUtamasme avase purvIbhiH purubhojasA ~A
27 8, 27 | patayiSNavaH ~devaM\-devaM vo.avase devaM\-devamabhiSTaye ~devaM\-
28 8, 53 | AnuSak ~yaste sAdhiSTho.avase te syAma bhareSu te ~vayaM
29 8, 61 | vipravacasa indraM gAyanto.avase ~avipro vA yadavidhad vipro
30 8, 70 | taM shumbha puruhanmann avase yasya dvitA vidhartari | ~
|