Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adititve 1
aditsantam 1
aditte 1
aditya 30
adityah 2
adityair 3
adityairindrah 1
Frequency    [«  »]
31 varunaya
31 yada
31 yasmin
30 aditya
30 avase
30 citram
30 devebhyo

Rig Veda (Sanskrit)

IntraText - Concordances

aditya

   Book, Hymn
1 1, 41 | yaM yajñaM nayathA nara AdityA RjunA pathA ~pra vaH sa 2 1, 106| noaMhaso niS pipartana ~ta AdityA A gatA sarvatAtaye bhUta 3 1, 136| jyotiSmat kSatramAshAte AdityA dAnunas patI ~mitrastayorvaruNo 4 2, 3 | vasavaH sIdatedaM vishve devA AdityA yajñiyAsaH ~vi shrayantAmurviyA 5 2, 29 | abhidruhe yajatrAH pAshA AdityA ripave vicRttAH ~ashvIva 6 2, 32 | HYMN 32~~dhRtavratA AdityA iSirA Are mat karta rahasUrivAgaH ~ 7 2, 45 | AsAte ~tA samrAjA ghRtAsutI AdityA dAnunas patI ~sacete anavahvaram ~ 8 3, 8 | devatrA kSetrasAdhasaH ~AdityA rudrA vasavaH sunIthA dyAvAkSAmA 9 3, 65 | marto astu prayasvAn yasta Aditya shikSati vratena ~na hanyate 10 5, 67 | baL itthA deva niSkRtam AdityA yajatam bRhat | ~varuNa 11 6, 57 | bhrAtarvasavo mRLatA naH ~vishva AdityA adite sajoSA asmabhyaM sharma 12 7, 35 | pRshnirbhavatu devagopA ~AdityA rudrA vasavo juSantedaM 13 7, 51 | pibantu somamavase no adya ~AdityA vishve marutashca vishve 14 7, 60 | aruhacchukramarNaH ~yasmA AdityA adhvano radanti mitro aryamA 15 7, 85 | sukratur{R}tacidastu hotA ya Aditya shavasA vAM namasvAn ~Avavartadavase 16 8, 18 | kRNotana ~yajño hILo vo antara AdityA asti mRLata ~yuSme id vo 17 8, 18 | ye cid dhi mRtyubandhava AdityA manavaH smasi ~pra sU naAyurjIvase 18 8, 47 | manorvishvasya ghedima AdityA rAya Ishate.anehaso va UtayaH 19 8, 47 | utayaHsuUtayo va UtayaH ~AdityA ava hi khyatAdhi kUlAdiva 20 8, 67 | aMhorurvasti ratnamanAgasaH ~AdityA adbhutainasaH ~mA naH setuH 21 8, 67 | shashvad dhi vaH sudAnava AdityA Utibhirvayam ~purA nUnaM 22 8, 67 | tat su no navyaM sanyasa AdityA yan mumocati ~bandhAd baddhamivAdite ~ 23 8, 101| baN mahAnasi sUrya baL Aditya mahAnasi ~mahaste sato mahimA 24 9, 114| sapta hotAra RtvijaH ~devA AdityA ye sapta tebhiH somAbhi 25 10, 35 | svastyagniM samidhAnamImahe ~ta AdityA A gatA sarvatAtaye vRdhe 26 10, 63 | samiddhAgnirmanasAsapta hotRbhiH ~ta AdityA abhayaM sharma yachata sugA 27 10, 63 | sUnuravIvRdhad vo vishva AdityA aditemanISI ~IshAnAso naro 28 10, 65 | pUSA sarasvatIsajoSasaH ~AdityA viSNurmarutaH svarbRhat 29 10, 66 | yajñaM pra NayatasAdhuyA ~AdityA rudrA vasavaH sudAnava imA 30 10, 128| bAdhAmahetAn ~vasavo rudrA AdityA uparispRshaM mograM cettAramadhirAjamakran ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License