Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yugendram 1
yugesu 1
yugeva 1
yuja 29
yujah 1
yujam 15
yujamkrnute 1
Frequency    [«  »]
29 vajasataye
29 yabhih
29 yajñe
29 yuja
28 aram
28 aryo
28 asmai

Rig Veda (Sanskrit)

IntraText - Concordances

yuja

   Book, Hymn
1 1, 8 | shUrebhirastRbhirindra tvayA yujA vayam ~sAsahyAma pRtanyataH ~ 2 1, 23 | sudAnava indreNa sahasA yujA ~mA no duHshaMsa Ishata ~ 3 1, 39 | yuSmAkam astu taviSI tanA yujA rudrAso nU cid AdhRSe || ~ 4 1, 102| naH ~vayaM jayema tvayA yujA vRtamasmAkamaMshamudavA 5 2, 25 | bRhaspate papriNA sasninA yujA ~mA no duHshaMso abhidipsurIshata 6 2, 25 | gotramudasRjo yadaN^giraH ~indreNa yujA tamasA parIvRtaM bRhaspate 7 4, 28 | HYMN 28~~tvA yujA tava tat soma sakhya indro 8 4, 28 | apihiteva khAni || ~tvA yujA ni khidat sUryasyendrash 9 6, 49 | sahasA jAyamAna indreNa yujA paNimastabhAyat ~ayaM svasya 10 7, 1 | dhUrterararuSo aghAyoH ~tvA yujA pRtanAyUnrabhi SyAm ~sedagniragnInratyastvanyAn 11 7, 31 | vRtrahan ~tvayA pratibruve yujA ~mahAnutAsi yasya te.anu 12 7, 32 | siSAsati vAjaM purandhyA yujA ~A va indrampuruhUtaM name 13 7, 43 | vayaM sahasAvannAskrAH ~rAyA yujA sadhamAdo ariSTA yUyaM pAta ... ~ ~ 14 7, 48 | asmAnavatu vAjasAtAvindreNa yujA taruSemavRtram ~te cid dhi 15 7, 95 | mitajñubhirnamasyairiyAnA rAyA yujA ciduttarA sakhibhyaH ~imA 16 8, 17 | shRNu ~brahmANastvA vayaM yujA somapAmindra sominaH ~sutAvanto 17 8, 21 | maghavA shatam ~tvayA ha svid yujA vayaM prati shvasantaM vRSabha 18 8, 63 | nonumaH ~jeSAmendra tvayA yujA ~asme rudrA mehanA parvatAso 19 8, 92 | sUro aktuSvA yaman ~tvA yujA vanema tat ~tvayedindra 20 8, 92 | vanema tat ~tvayedindra yujA vayaM prati bruvImahi spRdhaH ~ 21 8, 102| vibhAnavA vaha ~tvayA ha svid yujA vayaM codiSThena yaviSThya ~ 22 9, 11 | naH | ~indav indreNa no yujA || ~ ~ 23 9, 14 | tAnvA ~atrA saM jighnate yujA ~naptIbhiryo vivasvataH 24 10, 55 | RtekarmamudajAyanta devAH ~yujA karmANi janayan vishvaujA 25 10, 62 | deveSu maM)ate ~indreNa yujA niH sRjanta vAghato vrajaM 26 10, 83 | sAhyAma dAsamAryaM tvayA yujA sahaskRtenasahasA sahasvatA ~ 27 10, 83 | manyo tavasastavIyAn tapasA yujA vi jahi shatrUn ~amitrahA 28 10, 84 | saMshishAdhi ~akRttaruk tvayA yujA vayaM dyumantaM ghoSaMvijayAya 29 10, 102| siSAsasi codayan vadhriNA yujA ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License