Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajñayastirnabarhise 1
yajñayate 1
yajne 1
yajñe 29
yajñeayat 1
yajñebhih 2
yajñebhir 2
Frequency    [«  »]
29 tye
29 vajasataye
29 yabhih
29 yajñe
29 yuja
28 aram
28 aryo

Rig Veda (Sanskrit)

IntraText - Concordances

yajñe

   Book, Hymn
1 1, 101| niyutvaH sagaNo marudbhirasmin yajñe barhiSimAdayasva ~mAdayasva 2 1, 109| vRtrahatye ~tAvAsadyA barhiSi yajñe asmin pra carSaNI mAdayethAM 3 1, 132| asminnahanyadhi vocA nu sunvate ~asmin yajñe vi cayemA bhare kRtaM vAjayanto 4 1, 132| pratnathA te shushukvanaM yasmin yajñe vAramakRNvata kSayaM Rtasya 5 1, 136| mRLayadbhyAm | tA samrAjAghRtAsutI yajñe\-yajña upastutA ~athainoH 6 1, 185| dUreante upa bruve namasA yajñe asmin ~dadhAte ye subhage 7 3, 31 | samIdhire ~yadadya tvA prayati yajñe asmin hotashcikitvo.avRNImahIha ~ 8 3, 38 | chashvattamaM sumanA asyapAhi ~asmin yajñe barhiSyA niSadyA dadhiSvemaM 9 4, 14 | vAm madhupeyAya somA asmin yajñe vRSaNA mAdayethAm || ~anAyato 10 4, 34 | tItRSAmAniHshastA Rbhavo yajñe asmin | ~sam indreNa madatha 11 4, 50 | pibatam bRhaspate 'smin yajñe mandasAnA vRSaNvasU | ~A 12 4, 58 | pra bravAmA ghRtasyAsmin yajñe dhArayAmA namobhiH | ~upa 13 5, 5 | vibhuH poSa uta tmanA | ~yajñe-yajñe na ud ava || ~yatra 14 5, 5 | poSa uta tmanA | ~yajñe-yajñe na ud ava || ~yatra vettha 15 5, 75 | shrutaM havam || ~asmin yajñe adAbhyA jaritAraM shubhas 16 6, 10 | divyaM suvRktiM prayati yajñe agnimadhvaredadhidhvam ~ 17 7, 69 | vyuSTau nyashvinA vahataM yajñe asmin ~narA gaureva vidyutaM 18 7, 97 | HYMN 97~~yajñe divo nRSadane pRthivyA naro 19 8, 44 | agniM pAvakashociSam ~asmin yajñe svadhvare ~sa no mitramahastvamagne 20 8, 49 | dhItayaH ~yad dha nUnaM yad vA yajñe yad vA pRthivyAmadhi ~ato 21 8, 59 | indrAvaruNA pra mahe suteSu vAm ~yajñe\-yajñe ha savanA bhuraNyatho 22 8, 59 | mahe suteSu vAm ~yajñe\-yajñe ha savanA bhuraNyatho yat 23 10, 14 | vivasvantaM huve yaH pitA te.asmin yajñe barhiSyAniSadya ~aN^giraso 24 10, 20 | mAnuSasyordhvastasthAv RbhvA yajñe ~minvan sadma pura eti ~ 25 10, 70 | dhAmAnyaditerupasthe ~purohitAv RtvijA yajñe asmin viduSTarAdraviNamA 26 10, 77 | sanutaryuyota ~ya udRci yajñe adhvareSThA marudbhyo na 27 10, 93 | sahyasa ebhirnaH pAtaMshUSaNi ~yajñe\-yajñe sa martyo devAn saparyati ~ 28 10, 93 | ebhirnaH pAtaMshUSaNi ~yajñe\-yajñe sa martyo devAn saparyati ~ 29 10, 130| cAkLipre tena RSayo manuSyA yajñe jAte pitaro naHpurANe ~pashyan


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License