Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ya 410
yaaushijah 1
yabhi 4
yabhih 29
yabhihkanvasyopa 1
yabhiradhrigum 2
yabhirajaravajinvatam 1
Frequency    [«  »]
29 tistha
29 tye
29 vajasataye
29 yabhih
29 yajñe
29 yuja
28 aram

Rig Veda (Sanskrit)

IntraText - Concordances

yabhih

   Book, Hymn
1 1, 45 | santyemA u Su shrudhI giraH ~yAbhiH kaNvasya sUnavo havante. 2 1, 47 | abhidyavo yuvAM havante ashvinA ~yAbhiH kaNvamabhiSTibhiH prAvataM 3 1, 112| pinvatho narA tAbhir... ~yAbhiH parijmA tanayasya majmanA 4 1, 112| vandanamairayataM svardRshe ~yAbhiH kaNvaM pra siSAsantamAvataM 5 1, 112| yAbhiravyathibhirjijinvathuH ~yAbhiH karkandhuM vayyaM ca jinvathastAbhir... ~ 6 1, 112| vayyaM ca jinvathastAbhir... ~yAbhiH shucantiM dhanasAM suSaMsadaM 7 1, 112| gharmamomyAvantamatraye ~yAbhiH pRSniguM purukutsamAvataM 8 1, 112| purukutsamAvataM tAbhir... ~yAbhiH shacIbhirvRSaNA parAvRjaM 9 1, 112| grasitAmamuñcatantAbhir... ~yAbhiH sindhuM madhumantamasashcataM 10 1, 112| vasiSThaM yAbhirajarAvajinvatam ~yAbhiH kutsaM shrutaryaM naryamAvataM 11 1, 112| preNimAvataM tAbhir... ~yAbhiH sudAnU aushijAya vaNije 12 1, 112| usriyA udAjata tAbhir... ~yAbhiH sUryaM pariyAthaH parAvati 13 1, 112| divodAsaM shambarahatyaAvatam ~yAbhiH pUrbhidye trasadasyumAvataM 14 1, 112| yAbhirnarA shayave yAbhiratraye yAbhiH purA manave gAtumISathuH ~ 15 1, 112| purA manave gAtumISathuH ~yAbhiH shArIrAjataM syUmarashmaye 16 1, 112| syUmarashmaye tAbhir... ~yAbhiH paTharvA jaTharasya majmanAgnirnAdIdeccita 17 1, 112| majmanAgnirnAdIdeccita iddho ajmannA ~yAbhiH sharyAtamavatho mahAdhane 18 1, 112| shUramiSA samAvataM tAbhir... ~yAbhiH patnIrvimadAya nyUhathurA 19 1, 112| yAbhiraruNIrashikSatam ~yAbhiH sudAsa UhathuH sudevyaM 20 1, 112| UhathuH sudevyaM tAbhir... ~yAbhiH shantAtI bhavatho dadAshuSe 21 1, 112| subharAM RtastubhaM tAbhir... ~yAbhiH kRshAnumasane duvasyatho 22 1, 112| yAbhirarvatastAbhir... ~yAbhiH kutsamArjuneyaM shatakratU 23 3, 66 | saudhanvanA yajñiyaM bhAgamAnasha ~yAbhiH shacIbhishcamasAnapiMshata 24 8, 8 | dhItibhirgIrbhirvatso avIvRdhat ~yAbhiH kaNvaM medhAtithiM yAbhirvashaM 25 8, 20 | yUyaMsakhAyaH saptayaH ~yAbhiH sindhumavatha yAbhistUrvatha 26 8, 22 | yuñjAthAM pIvarIriSaH ~yAbhiH pakthamavatho yAbhiradhriguM 27 8, 22 | maMhiSThA purubhUtamA narA yAbhiH kriviM vavRdhustAbhirA gatam ~ 28 10, 30 | yAbhirindrovAvRdhe vIryAya ~yAbhiH somo modate harSate ca kalyANIbhiryuvatibhirnamaryaH ~ 29 10, 104| saptApo devIH suraNA amRktA yAbhiH sindhumatara indrapUrbhit ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License