Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tisrsu 1
tisr^inam 1
tisr^inamsaptatinam 1
tistha 29
tisthad 5
tisthadhvam 1
tistham 1
Frequency    [«  »]
29 sakhya
29 sunvate
29 suro
29 tistha
29 tye
29 vajasataye
29 yabhih

Rig Veda (Sanskrit)

IntraText - Concordances

tistha

   Book, Hymn
1 1, 36 | mahAnasi ~Urdhva U Su Na Utaye tiSThA devo na savitA ~UrdhvovAjasya 2 1, 40 | HYMN 40~~ut tiSTha brahmaNas pate devayantastvemahe ~ 3 1, 42 | aghashaMsasya kasya cit ~padAbhi tiSTha tapuSim ~A tat te dasra 4 1, 84 | stutIrupa yajñaM ca mAnuSANAm ~A tiSTha vRtrahan rathaM yuktA te 5 1, 102| dhartaravasAvipanyavaH ~asmAkaM smA rathamA tiSTha sAtaye jaitraMhIndra nibhRtaM 6 1, 121| tvamindra naryo yAnavo nR^In tiSThA vAtasya suyujo vahiSThAn ~ 7 1, 177| vRSarathAso atyAH ~tAnA tiSTha tebhirA yAhyarvAM havAmahe 8 1, 177| havAmahe tvA suta indra some ~A tiSTha rathaM vRSaNaM vRSA te sutaH 9 3, 15 | yacchociSA sahasas putra tiSThA abhi kSitIH prathayan sUryo 10 3, 38 | HYMN 38~~tiSThA harI ratha A yujyamAnA yAhi 11 3, 48 | indra haribhirna A gahyA tiSTha haritaM ratham ~haryannuSasamarcayaH 12 3, 57 | vardhethAM gIrbhIriLayA madantA ~tiSThA su kaM maghavan mA parA 13 4, 4 | A dadharSIt || ~ud agne tiSTha praty A tanuSva ny amitrAM 14 4, 6 | No adhvarasya hotar agne tiSTha devatAtA yajIyAn | ~tvaM 15 5, 1 | bhAnumo bhAnumantam agne tiSTha yajatebhiH samantam | ~vidvAn 16 5, 28 | kRNuSva shatrUyatAm abhi tiSThA mahAMsi || ~samiddhasya 17 5, 33 | RSvAyuktAso abrahmatA yad asan | ~tiSThA ratham adhi taM vajrahastA 18 5, 56 | cyAvayanti yAmabhiH || ~ut tiSTha nUnam eSAM stomaiH samukSitAnAm | ~ 19 6, 20 | vRtrahatyAya rathamindra tiSTha ~dhiSva vajraM hasta A dakSiNatrAbhi 20 6, 24 | mahi jajñAnamabhi tat su tiSTha ~tava pratnena yujyena sakhyA 21 6, 35 | satyasatvan mahate raNAya rathamA tiSTha tuvinRmNa bhImam ~yAhi prapathinnavasopa 22 7, 38 | ratnA purUvasurdadhAti ~udu tiSTha savitaH shrudhyasya hiraNyapANe 23 8, 23 | sudyuto gaNashriyaH ~udu tiSTha svadhvara stavAno devyA 24 8, 60 | tapasA vi shociSA prAgne tiSTha janAnati ~agnim\-agniM vo 25 8, 69 | sushipra dampate rathaM tiSThA hiraNyayam | ~adha dyukSaM 26 9, 96 | draviNaM dadhAna indre saM tiSTha janayAyudhAni ~pavasva soma 27 10, 16 | tatra te hitamoSadhISu prati tiSThA sharIraiH ~ajo bhAgastapasA 28 10, 29 | A smA rathaM na pRtanAsu tiSTha yaM bhadrayAsumatyA codayAse ~ ~ 29 10, 95 | HYMN 95~~haye jAye manasA tiSTha ghore vacAMsi mishrAkRNavAvahai


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License