Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
surisuprashasta 1
surmya 1
surmyam 1
suro 29
suroarnah 1
surte 1
suruca 1
Frequency    [«  »]
29 rbhavo
29 sakhya
29 sunvate
29 suro
29 tistha
29 tye
29 vajasataye

Rig Veda (Sanskrit)

IntraText - Concordances

suro

   Book, Hymn
1 1, 50 | ayukta sapta shundhyuvaH sUro rathasya naptyaH ~tAbhiryAti 2 1, 66 | HYMN 66~~rayirna citrA sUro na sandRgAyurna prANo nityo 3 1, 71 | adhvanaH sadya etyekaH satrA sUro vasva Ishe ~rAjAnA mitrAvaruNA 4 1, 121| svidhmA yad vanadhitirapasyAt sUro adhvare pari rodhanA goH ~ 5 1, 121| pAryaM tatakSa vajram ~tvaM sUro harito rAmayo nR^In bharaccakrametasho 6 1, 122| dIrghA]psAH syUmagabhastiH sUro nAdyaut ~ ~ 7 1, 141| maghavAno vayaM ca mihaM na sUro atiniS TatanyuH ~ ~ 8 1, 149| nArmiNImadIdedatyaH kavirnabhanyo nArva ~sUro na rurukvAñchatAtmA ~abhi 9 4, 5 | no devIr amRtasya patnIH sUro varNena tatanann uSAsaH || ~ 10 4, 41 | toke hite tanaya urvarAsu sUro dRshIke vRSaNash ca pauMsye | ~ 11 5, 79 | stenaM yathA ripuM tapAti sUro arciSA sujAte ashvasUnRte || ~ 12 6, 2 | RNvati divi Sañchukra AtataH ~sUro na hi dyutA tvaM kRpA pAvaka 13 6, 3 | martaM nashate na pradRptiH ~sUro na yasya dRshatirarepA bhImA 14 6, 53 | vanaspatimashastIrvi hi nInashaH ~mota sUro aha evA cana grIvA Adadhate 15 6, 54 | virUpe stRbhiranyA pipishe sUro anyA ~mithasturA vicarantI 16 6, 57 | vRjinA ca pashyannabhi caSTe sUro arya evAn ~stuSa u vo maha 17 7, 69 | shriyaM pari yoSAvRNIta sUro duhitA paritakmyAyAm ~yad 18 8, 7 | agnirhi jAni pUrvyashchando na sUro arciSA ~te bhAnubhirvi tasthire ~ ~ 19 8, 56 | agniH shukreNa shociSA bRhat sUro arocata divi sUryo arocata ~ ~ 20 8, 92 | mA na indra abhyAdishaH sUro aktuSvA yaman ~tvA yujA 21 9, 63 | yAtave ~uta tyA harito dasha sUro ayukta yAtave ~indurindra 22 9, 66 | sridho.abhyarSati suSTutim ~sUro na vishvadarshataH ~sa marmRjAna 23 9, 86 | pavamAna mahyarNo vi dhAvasi sUro na citro avyayAni pavyayA ~ 24 9, 91 | pathibhirvacovidadhvasmabhiH sUro aNvaM vi yAti ~rujA dRLhA 25 9, 111| dveSAMsi tarati svayugvabhiH sUro na svayugvabhiH | dhArA 26 10, 29 | yadasanmanISAH ~preraya sUro arthaM na pAraM ye asya 27 10, 92 | bhujaM shashamAnAsa Ashata sUro dRshIke vRSaNashca pauMsye ~ 28 10, 132| payasApupUtani ~ava priyA didiSTana sUro ninikta rashmibhiH ~yuvaM 29 10, 179| Svindra pra yAhi jagAma sUro adhvanovimadhyam ~pari tvAsate


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License