Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rbhavastadaprchata 1
rbhavastadaprchatagohya 1
rbhavastataksuragnim 1
rbhavo 29
rbhu 1
rbhubhih 2
rbhubhirvajavadbhih 1
Frequency    [«  »]
29 punah
29 purvih
29 putra
29 rbhavo
29 sakhya
29 sunvate
29 suro

Rig Veda (Sanskrit)

IntraText - Concordances

rbhavo

   Book, Hymn
1 1, 20 | punaH satyamantrA RjUyavaH ~Rbhavo viSTyakrata ~saM vo madAso 2 1, 51 | taviSIbhirAvRtam ~indraM dakSAsa Rbhavo madacyutaM shatakratuM javanI 3 1, 110| mamustejanenamekaM pAtraM Rbhavo jehamAnam ~upastutA upamaM 4 1, 110| taraNitvA ye piturasya sashcira Rbhavo vAjamaruhan divo rajaH ~ 5 1, 110| tiSThemapRtsutIrasunvatAm ~nishcarmaNa Rbhavo gAmapiMshata saM vatsenAsRjatA 6 1, 111| vRSaNvasU ~takSan pitRbhyAM Rbhavo yuvad vayastakSanvatsAya 7 1, 161| yadasastanA gRhe tadadyedaM Rbhavo nAnu gachatha ~sammIlya 8 3, 59 | tAni nodhAt ~pUSaNvanta Rbhavo mAdayadhvamUrdhvagrAvANo 9 3, 66 | sukRtAni vAghataH saudhanvanA Rbhavo vIryANi ca ~indra RbhubhirvAjavadbhiH 10 4, 33 | yajñam || ~yat saMvatsam Rbhavo gAm arakSan yat saMvatsam 11 4, 33 | gAm arakSan yat saMvatsam Rbhavo mA apiMshan | ~yat saMvatsam 12 4, 33 | evA hi cakrur anu svadhAm Rbhavo jagmur etAm | ~vibhrAjamAnAMsh 13 4, 33 | vishvarUpAm | ~ta A takSantv Rbhavo rayiM naH svavasaH svapasaH 14 4, 33 | sakhyAya devAH | ~te nUnam asme Rbhavo vasUni tRtIye asmin savane 15 4, 34 | janmano vAjaratnA uta Rtubhir Rbhavo mAdayadhvam | ~saM vo madA 16 4, 34 | erayadhvam || ~ayaM vo yajña Rbhavo 'kAri yam A manuSvat pradivo 17 4, 34 | martyAya | ~pibata vAjA Rbhavo dade vo mahi tRtIyaM savanam 18 4, 34 | pitarA ya UtI dhenuM tatakSur Rbhavo ye ashvA | ~ye aMsatrA ya 19 4, 34 | vasumantam purukSum | ~te agrepA Rbhavo mandasAnA asme dhatta ye 20 4, 34 | na vo 'tItRSAmAniHshastA Rbhavo yajñe asmin | ~sam indreNa 21 4, 35 | shavaso napAtaH saudhanvanA Rbhavo mApa bhUta | ~asmin hi vaH 22 4, 35 | sunudhvaM savanam madAya pAta Rbhavo madhunaH somyasya || ~shacyAkarta 23 4, 35 | dhanutarAv ataSTendravAhAv Rbhavo vAjaratnAH || ~yo vaH sunoty 24 4, 36 | savanasya pItaya A vo vAjA Rbhavo vedayAmasi || ~tad vo vAjA 25 4, 36 | suvIryaM dadhe yaM vAjo vibhvAM Rbhavo yam AviSuH || ~shreSThaM 26 4, 36 | citayemAty anyAn taM vAjaM citram Rbhavo dadA naH ||~ ~ 27 4, 37 | sadAsAtamam ashvinam || ~sed Rbhavo yam avatha yUyam indrash 28 8, 75 | kavI rayINAm ~taM nemiM Rbhavo yathA namasva sahUtibhiH ~ 29 10, 65 | apsu ye ~tvaSTAraM vAyuM Rbhavo ya ohate daivyA hotArA uSasaMsvastaye ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License