Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
putasya 1
puteva 1
puto 1
putra 29
putrah 14
putrahpitaravavrnita 1
putrairaditirdhayase 1
Frequency    [«  »]
29 pibatam
29 punah
29 purvih
29 putra
29 rbhavo
29 sakhya
29 sunvate

Rig Veda (Sanskrit)

IntraText - Concordances

putra

   Book, Hymn
1 1, 32 | vadharjabhAra ~uttarA sUradharaH putra AsId dAnuH shaye sahavatsA 2 1, 40 | sacA ~tvAmid dhi sahasas putra martya upabrUte dhane hite ~ 3 1, 164| cakraM pari dyAM Rtasya ~A putrA agne mithunAso atra sapta 4 1, 181| sUrirdivo anyaH subhagaH putra Uhe ~pra vAM niceruH kakuho 5 2, 30 | varuNa praNetaH ~yUyaM naH putrA aditeradabdhA abhi kSamadhvaM 6 3, 2 | rodasI ubhe sa mAtrorabhavat putra IDyaH ~havyavAL agnirajarashcanohito 7 3, 15 | sumnamarcan ~yacchociSA sahasas putra tiSThA abhi kSitIH prathayan 8 3, 15 | manmanA vipro agne ~tvad dhi putra sahaso vi pUrvIrdevasya 9 3, 17 | rIradhaH ~mAgotAyai sahasas putra mA nide.apa dveSAMsyA kRdhi ~ 10 3, 19 | devIm ~ucchociSA sahasas putra stuto bRhad vayaH shashamAneSu 11 3, 58 | nayanti ~ima indra bharatasya putrA apapitvaM cikiturna prapitvam ~ 12 4, 2 | prathamA vedhaso nR^In | ~divas putrA aN^giraso bhavemAdriM rujema 13 4, 18 | anv avenad amI tvA jahati putra devAH | ~athAbravId vRtram 14 5, 3 | samiddhaH | ~tve vishve sahasas putra devAs tvam indro dAshuSe 15 5, 3 | ahnAM vayaM rAyA sahasas putra martAn || ~yo na Ago abhy 16 5, 4 | svAyai | ~piparSi yat sahasas putra devAnt so agne pAhi nRtama 17 5, 25 | gAsi sa no vasuH | ~rAsat putra RSUNAm RtAvA parSati dviSaH || ~ 18 5, 43 | nAgninA tapantaH | ~pitur na putra upasi preSTha A gharmo agnim 19 5, 58 | akavA mahobhiH | ~pRshneH putrA upamAso rabhiSThAH svayA 20 6, 9 | samare'tamAnAH ~kasya svit putra iha vaktvAni paro vadAtyavareNa 21 6, 17 | tamu tvA dadhyaMM RSiH putra Idhe atharvaNaH ~vRtrahaNaM 22 6, 73 | rudrasya ye mILhuSaH santi putrA yAMshco nu dAdhRvirbharadhyai ~ 23 7, 60 | vAvRdhurduroNe shagmAsaH putrA aditeradabdhAH ~ime mitro 24 8, 77 | shavasyabravIdaurNavAbhamahIshuvam ~te putra santu niSTuraH ~samit tAn 25 8, 92 | aganma vajrinnAshasaH ~tve su putra shavaso.avRtran kAmakAtayaH ~ 26 9, 101| jAmiratke avyata bhuje na putra oNyoH ~sarajjAro na yoSaNAM 27 10, 13 | shRNvantu vishve amRtasya putrA A ye dhAmAnidivyAni tasthuH ~ 28 10, 115| iti tvAgne vRSTihavyasya putrA upastutAsa RSayo.avocan ~ 29 10, 144| suparNaH parAvataH shyenasya putra Abharat ~shatacakraM yo.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License