Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pumsaid 1
pumso 1
puna 2
punah 29
punahpatibhyo 1
punahsara 1
punami 2
Frequency    [«  »]
29 manave
29 pavitre
29 pibatam
29 punah
29 purvih
29 putra
29 rbhavo

Rig Veda (Sanskrit)

IntraText - Concordances

punah

   Book, Hymn
1 1, 20 | sabardughAm ~yuvAnA pitarA punaH satyamantrA RjUyavaH ~Rbhavo 2 1, 20 | niSkRtam ~akartacaturaH punaH ~te no ratnAni dhattana 3 1, 31 | tvA pUrvamanayannAparaM punaH ~tvamagne vRSabhaH puSTivardhana 4 1, 92 | vishvasya vAcamavidan manAyoH ~punaH\-punarjAyamAnA purANI samAnaM 5 1, 110| tataM me apastadu tAyate punaH svAdiSThA dhItirucathAya 6 1, 110| saM vatsenAsRjatA mAtaraM punaH ~saudhanvanAsaH svapasyayA 7 1, 140| saMvatsare vAvRdhe jagdhamI punaH ~anyasyAsA jihvaya jenyo 8 1, 140| UrdhvAstasthurmamruSIH prAyave punaH ~tAsAM jarAM pramuñcanneti 9 2, 42 | vrataM saviturmokyAgAt ~punaH samavyad vitataM vayantI 10 3, 5 | dIdyAnaH shucirRSvaH pAvakaH punaH\-punarmAtarA navyasI kaH ~ 11 3, 64 | yuvornarA draviNaM jahnAvyAm ~punaH kRNvAnAH sakhyA shivAni 12 8, 1 | purUvasuriSkartA vihrutaM punaH ~mA bhUma niSTyA ivendra 13 8, 20 | Aturasya na iSkartA vihrutaM punaH ~ ~ 14 8, 43 | rudhyase ~garbhe sañjAyase punaH ~udagne tava tad ghRtAdarcI 15 8, 72 | kRNudhvamA gamadadhvaryurvanate punaH ~vidvAnasyaprashAsanam ~ 16 10, 16 | samadahastamu nirvApayA punaH ~kiyAmbvatra rohatu pAkadUrvA 17 10, 39 | viprasya jaraNAmupeyuSaH punaH kalerakRNutaMyuvad vayaH ~ 18 10, 56 | yAnyatviSuraiSAM tanUSu nivivishuH punaH ~sahobhirvishvaM pari cakramU 19 10, 57 | camanmabhiH ~A ta etu manaH punaH kratve dakSAya jIvase ~jyok 20 10, 59 | asunIte punarasmAsu cakSuH punaH prANamiha no dhehibhogam ~ 21 10, 59 | punarnaH somastanvaM dadAtu punaH pUSApathyAM yA svastiH ~ 22 10, 85 | prapibanti tata A pyAyase punaH ~vAyuHsomasya rakSitA samAnAM 23 10, 85 | RtunranyovidadhajjAyate punaH ~navo\-navo bhavati jAyamAno. 24 10, 85 | jAyAM dA agne prajayA saha ~punaH patnImagniradAdAyuSA saha 25 10, 90 | puruSaH pAdo.asyehAbhavat punaH ~tato viSvaM vyakrAmat sAshanAnashane 26 10, 109| rAjA prathamo brahmajAyAM punaH prAyachadahRNIyamAnaH ~anvartitA 27 10, 135| asUyannabhyacAkSaM tasmA aspRhayaM punaH ~yaM kumAra navaM rathamacakraM 28 10, 137| avahitaM devA un nayathA punaH ~utAgashcakruSaM devA devA 29 10, 137| utAgashcakruSaM devA devA jIvayathA punaH ~dvAvimau vAtau vAta A sindhorA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License