Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manavasu 1
manavasyate 1
manavate 1
manave 29
manavebhyah 1
manavegatumashret 1
manavejatavedasam 1
Frequency    [«  »]
29 gopa
29 imahe
29 kah
29 manave
29 pavitre
29 pibatam
29 punah

Rig Veda (Sanskrit)

IntraText - Concordances

manave

   Book, Hymn
1 1, 31 | asaghnorbhAramayajo mahovaso ~tvamagne manave dyAmavAshayaH purUravase 2 1, 36 | darshatam ~yaM tvA devAso manave dadhuriha yajiSThaM havyavAhana ~ 3 1, 112| yAbhiratraye yAbhiH purA manave gAtumISathuH ~yAbhiH shArIrAjataM 4 1, 128| jUryati ~yaM mAtarishvA manave parAvato devaM bhAH parAvataH ~ 5 1, 130| samAnamarthamakSitam ~dhenUriva manave vishvadohaso janAya vishvadohasaH ~ 6 1, 130| shatamUtirAjiSu svarmILheSvAjiSu | manave shAsadavratAn tvacaM kRSNAmarandhayat ~ 7 1, 140| vardhanaM pituH ~mumukSvo manave manavasyate raghudruvaH 8 1, 165| taviSo babhUvAn ~ahametA manave vishvashcandrAH sugA apashcakara 9 1, 166| yacchaMsamamRtAsaAvata ~ayA dhiyA manave shruSTimAvyA sAkaM naro 10 1, 189| manuSo yajatra ~abhipitve manave shAsyo bhUrmarmRjenya ushigbhirnAkraH ~ 11 2, 20 | vayunAni sAdhat ~so apratIni manave purUNIndro dAshad dAshuSe 12 2, 21 | dAsIrairayad vi ~ajanayan manave kSAmapashca satrA shaMsaM 13 3, 37 | pRtanA abhiSTiH ~prArocayan manave ketumahnAmavindajjyotirbRhateraNAya ~ 14 3, 63 | adhvare manISA ~imA u te manave bhUrivArA UrdhvA bhavanti 15 4, 26 | svadhayA suparNo havyam bharan manave devajuSTam || ~bharad yadi 16 4, 28 | tat soma sakhya indro apo manave sasrutas kaH | ~ahann ahim 17 5, 2 | amRtA avocan barhiSmate manave sharma yaMsad dhaviSmate 18 5, 2 | sharma yaMsad dhaviSmate manave sharma yaMsat ||~ ~ 19 5, 30 | namuceH shiro yad avartayo manave gAtum ichan || ~yujaM hi 20 5, 31 | vibharA rodasI ubhe jayann apo manave dAnucitrAH || ~tad in nu 21 7, 91 | anavadyAsa Asan ~te vAyave manave bAdhitAyAvAsayannuSasaM 22 8, 10 | yAtamashvinA ~yad vA yajñaM manave sammimikSathurevet kANvasya 23 8, 15 | harishriyam ~yena jyotIMSyAyave manave ca viveditha ~mandAno asya 24 8, 22 | nAsatyA gatam ~dashasyantA manave pUrvyaM divi yavaM vRkeNa 25 8, 27 | vishvabhAnuSu ~vishve hi SmA manave vishvavedaso bhuvan vRdhe 26 8, 27 | devyA dhiyA ~devAso hi SmA manave samanyavo vishve sAkaM sarAtayaH ~ 27 8, 27 | madhyandina Atuci ~vAmaM dhattha manave vishvavedaso juhvAnAya pracetase ~ 28 9, 96 | bhavA naH ~yathApavathA manave vayodhA amitrahA varivovid 29 10, 73 | RSayevimAyam ~tvaM cakartha manave syonAn patho devatrAñjasevayAnAn ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License