Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kadrici 1
kadruvah 1
kadu 9
kah 29
kaidam 1
kakambiramud 1
kakardave 1
Frequency    [«  »]
29 dhara
29 gopa
29 imahe
29 kah
29 manave
29 pavitre
29 pibatam

Rig Veda (Sanskrit)

IntraText - Concordances

kah

   Book, Hymn
1 1, 61 | turvItaye gAdhaM turvaNiH kaH ~asmA idu pra bharA tUtujAno 2 1, 63 | vargaMho rAjan varivaH pUrave kaH ~tvaM tyAM na indra deva 3 1, 162| chidrA gAtraNyasinA mithU kaH ~na vA u etan mriyase na 4 1, 164| sarasvati tamiha dhAtave kaH ~yajñena yajñamayajanta 5 1, 174| kavirindrArkasAtau kSAM dAsAyopabarhaNIM kaH ~karat tisro maghavA dAnucitrA 6 1, 182| udashvibhyAmiSitAH pArayanti ~kaH svid vRkSo niSThito madhye 7 1, 186| uta no.ahirbudhnyo mayas kaH shishuM na pipyuSIva veti 8 2, 19 | somapeyamayaM sutaHsumakha mA mRdhas kaH ~A viMshatyA triMshatA yAhyarvAM 9 3, 5 | punaH\-punarmAtarA navyasI kaH ~sadyo jAta oSadhIbhirvavakSe 10 3, 33 | pAthaH pUrvyaM sadhryak kaH ~agraM nayat supadyakSarANAmachA 11 3, 36 | prati no juSasva mA no ni kaH puruSatrA namaste ~o Su 12 4, 18 | mA mAtaram amuyA pattave kaH || ~nAham ato nir ayA durgahaitat 13 4, 21 | DhantA vRtraM varivaH pUrave kaH | ~puruSTuta kratvA naH 14 4, 25 | usrAH | ~ka indrasya yujyaM kaH sakhitvaM ko bhrAtraM vaSTi 15 4, 28 | indro apo manave sasrutas kaH | ~ahann ahim ariNAt sapta 16 5, 29 | saMvivyAnash cid bhiyase mRgaM kaH | ~jigartim indro apajargurANaH 17 5, 29 | puraH satIr uparA etashe kaH || ~nava yad asya navatiM 18 5, 29 | kutsAyAnyad varivo yAtave 'kaH | ~anAso dasyUMr amRNo vadhena 19 5, 53 | aitAn ratheSu tasthuSaH kaH shushrAva kathA yayuH | ~ 20 6, 26 | indrAya yo naH pradivo apas kaH ~sute some stumasi shaMsadukthendrAya 21 6, 30 | tvaM tadukthamindra barhaNA kaH pra yacchatA sahasrAshUra 22 6, 48 | pRtsvasmabhyaM mahi varivaH sugaM kaH ~apAM tokasya tanayasya 23 6, 52 | yuvase samindUn ~ka IM stavat kaH pRNAt ko yajAte yadugramin 24 7, 21 | tvamindra sravitavA apas kaH pariSThitA ahinA shUra pUrvIH ~ 25 7, 22 | mAre asman maghavañ jyok kaH ~tubhyedimA savanA shUra 26 7, 43 | vidathyAmanaktvagne mA no devatAtA mRdhas kaH ~te sISapanta joSamA yajatrA 27 10, 114| shUramAhurharIindrasya ni cikAya kaH svit ~bhUmyA antaM paryeke 28 10, 135| prAvartata samito nAvyAhitam ~kaH kumAramajanayad rathaM ko 29 10, 135| rathaM ko niravartayat ~kaH svit tadadya no brUyAdanudeyI


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License