Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhapayante 1
dhapayeha 1
dhapayete 3
dhara 29
dharabhiraksah 1
dharabhirojasa 2
dharah 4
Frequency    [«  »]
30 tisro
30 vahantu
29 citra
29 dhara
29 gopa
29 imahe
29 kah

Rig Veda (Sanskrit)

IntraText - Concordances

dhara

   Book, Hymn
1 1, 84 | shukrasya tvAbhyakSaran dhArA Rtasya sAdane ~indrAya nUnamarcatokthAni 2 1, 125| ca shravasyavo ghRtasya dhArA upa yanti vishvataH ~nAkasya 3 2, 7 | vishvA uta tvayA vayaM dhArA udanyA iva ~ati gAhemahi 4 3, 1 | rabhasA vapUMSi ~shcotanti dhArA madhuno ghRtasya vRSA yatra 5 3, 1 | pitushcidUdharjanuSA viveda vyasya dhArA asRjad vi dhenAH ~guhA carantaM 6 4, 58 | ripuNA nAvacakSe | ~ghRtasya dhArA abhi cAkashImi hiraNyayo 7 4, 58 | patayanti yahvAH | ~ghRtasya dhArA aruSo na vAjI kASThA bhindann 8 4, 58 | sUyate yatra yajño ghRtasya dhArA abhi tat pavante || ~abhy 9 4, 58 | nayata devatA no ghRtasya dhArA madhumat pavante || ~dhAman 10 5, 12 | Rtam ic cikiddhy Rtasya dhArA anu tRndhi pUrvIH | ~nAhaM 11 5, 32 | parvataM vi yad vaH sRjo vi dhArA ava dAnavaM han || ~tvam 12 9, 2 | adhukSata priyaM madhu dhArA sutasya vedhasaH ~apo vasiSTa 13 9, 7 | vidAnA asya yojanam || ~pra dhArA madhvo agriyo mahIr apo 14 9, 16 | tiSThati ~divo na sAnu pipyuSI dhArA sutasya vedhasaH ~vRthA 15 9, 29 | HYMN 29~~prAsya dhArA akSaran vRSNaH sutasyaujasA ~ 16 9, 30 | HYMN 30~~pra dhArA asya shuSmiNo vRthA pavitre 17 9, 56 | somo vAjamarSati shataM dhArA apasyuvaH ~indrasyasakhyamAvishan ~ 18 9, 57 | HYMN 57~~pra te dhArA asashcato divo na yanti 19 9, 58 | tarat sa mandI dhAvati dhArA sutasyAndhasaH ~tarat sa 20 9, 62 | madhvo rasaM sadhamAde ~yAste dhArA madhushcuto.asRgraminda 21 9, 62 | pra te divo na vRSTayo dhArA yantyasashcataH ~abhi shukrAmupastiram ~ 22 9, 80 | HYMN 80~~somasya dhArA pavate nRcakSasa Rtena devAn 23 9, 86 | nirNijaM RgmiNo yayuH ~pra te dhArA atyaNvAni meSyaH punAnasya 24 9, 96 | raso madiro mamattu ~prAsya dhArA bRhatIrasRgrannakto gobhiH 25 9, 97 | saumanasaM na indo ~shataM dhArA devajAtA asRgran sahasramenAH 26 9, 97 | visheasyA ajItim ~pra te dhArA madhumatIrasRgran vArAn 27 9, 98 | akSA induravye madacyutaH ~dhArA ya Urdhvo adhvare bhrAjA 28 9, 100| puSyasi ~pari te jigyuSo yathA dhArA sutasya dhAvati ~raMhamANAvyavyayaM 29 9, 111| svayugvabhiH sUro na svayugvabhiH | dhArA sutasya rocate punAno aruSo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License