Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
citkambhanena 1
citpareyuh 1
citparipriyah 1
citra 29
citrabhanavah 1
citrabhano 3
citrabhanuh 1
Frequency    [«  »]
30 suno
30 tisro
30 vahantu
29 citra
29 dhara
29 gopa
29 imahe

Rig Veda (Sanskrit)

IntraText - Concordances

citra

   Book, Hymn
1 1, 38 | maruto vILupANibhish citrA rodhasvatIr anu | ~yAtem 2 1, 66 | HYMN 66~~rayirna citrA sUro na sandRgAyurna prANo 3 1, 92 | cakSasA vi bhAti ~pashUn na citrA subhagA prathAnA sindhurna 4 1, 113| bhAsvatI netrI sUnRtAnAmaceti citrA vi duro na AvaH ~prArpyA 5 1, 115| bhadrA ashvA haritaH sUryasya citrA etagvA anumAdyAsaH ~namasyanto 6 1, 119| svarvatIrita UtIryuvoraha citrA abhIke abhavannabhiSTayaH ~ 7 1, 125| sadA ~dakSiNAvatAmidimAni citrA dakSiNAvatAM divi sUryAsaH ~ 8 1, 134| vastrA tanvate daMsu rashmiSu citrA navyeSu rashmiSu | tubhyaM 9 1, 165| sakhInrachA sakhAyaH ~manmAni citrA apivAtayanta eSAM bhUta 10 3, 63 | dhArAsashcantI pIpayad deva citrA ~tAmasmabhyaM pramatiM jAtavedo 11 4, 14 | Avahanty aruNIr jyotiSAgAn mahI citrA rashmibhish cekitAnA | ~ 12 4, 31 | HYMN 31~~kayA nash citra A bhuvad UtI sadAvRdhaH 13 4, 32 | bhRmish cid ghAsi tUtujir A citra citriNISv A | ~citraM kRNoSy 14 4, 51 | uSaso janAya || ~asthur u citrA uSasaH purastAn mitA iva 15 5, 18 | vy ashvadAvann Iyate || ~citrA vA yeSu dIdhitir Asann ukthA 16 5, 39 | HYMN 39~~yad indra citra mehanAsti tvAdAtam adrivaH | ~ 17 5, 52 | ohate | ~adhA pArAvatA iti citrA rUpANi darshyA || ~chandastubhaH 18 5, 63 | mitrAvaruNA gaviSTiSu | ~rajAMsi citrA vi caranti tanyavo divaH 19 6, 6 | vanuSyan vanuSo ni jUrva ~sa citra citraM citayantamasme citrakSatra 20 6, 51 | bharanojiSThaM papuri shravaH ~yeneme citra vajrahasta rodasI obhe sushipra 21 6, 67 | dishaH svaruSasa indra citrA apo gA agne yuvase niyutvAn ~ 22 7, 20 | amRta it paryAsIta dUramA citra citryaM bharA rayiM naH ~ 23 8, 21 | subhagA dadirvasu ~tvaM vA citra dAshuSe ~citra id rAjA rAjakA 24 8, 21 | tvaM vA citra dAshuSe ~citra id rAjA rAjakA idanyake 25 8, 46 | codayanmate ~sanitaH susanitarugra citra cetiSTha sUnRta ~prAsahA 26 8, 97 | tan ma Rtamindra shUra citra pAtvapo na vajrin duritAti 27 10, 106| shakunasyeva pakSA pashveva citrA yajurAgamiSTam ~agniriva 28 10, 115| HYMN 115~~citra icchishostaruNasya vakSatho 29 10, 123| adhi nAke asthAt pratyaM citrA bibhradasyAyudhAni ~vasAno


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License