Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yadimuvaca 1
yadin 2
yadinaksat 1
yadindra 28
yadindragni 7
yadindrah 1
yadindraham 1
Frequency    [«  »]
28 vahanti
28 vajasya
28 viksu
28 yadindra
27 adhvaram
27 bodhi
27 davane

Rig Veda (Sanskrit)

IntraText - Concordances

yadindra

   Book, Hymn
1 1, 33 | spasho adadhAt sUryeNa ~pari yadindra rodasI ubhe abubhojIrmahinA 2 1, 51 | parvate dAnumad vasu ~vRtraM yadindra shavasAvadhIrahimAdit sUryaM 3 1, 53 | samidaM haMsyojasA ~namyA yadindra sakhyA parAvati nibarhayo 4 1, 80 | manyave vepete bhiyasA mahI ~yadindra vajrinnojasA vRtraM marutvAnavadhIrarcann... ~ 5 1, 84 | nakiS Tvad rathItaro harI yadindra yachase ~nakiS TvAnu majmanA 6 1, 131| asya vIryasya pUravaH puro yadindra shAradIravAtiraH sAsahAno 7 1, 131| havImabhiH svarSAtA havImabhiH | yadindra hantave mRdho vRSA vajriñciketasi ~ 8 3, 35 | varanta ~itthA sakhibhya iSito yadindrA dRLhaM cidarujo gavyamUrvam ~ 9 6, 44 | te yajñastanve vayo dhAt ~yadindra divi pArye yad Rdhag yad 10 6, 51 | vaso.amitrAn suSahAn kRdhi ~yadindra nAhuSISvAnojo nRmNaM ca 11 6, 51 | chardiracittaM yAvaya dveSaH ~yadindra sarge arvatashcodayAse mahAdhane ~ 12 7, 20 | kSayat sa rAya RtapA RtejAH ~yadindra pUrvo aparAya shikSannayajjyAyAn 13 7, 30 | vRtrANi randhayA suhantu ~ahA yadindra sudinA vyuchAn dadho yat 14 7, 32 | pArthivo.avasyurnAma bhikSate ~yadindra yAvatastvametAvadahamIshIya ~ 15 8, 1 | tvambhA anu caro adha dvitA yadindra havyo bhuvaH ~mama tvA sUra 16 8, 4 | HYMN 4~~yadindra prAgapAgudaM nyag vA hUyase 17 8, 6 | suvIryam ~uta tyadAshvashvyaM yadindra nAhuSISvA ~agre vikSupradIdayat ~ 18 8, 6 | tatniSe sUra upAkacakSasam ~yadindra mRLayAsi naH ~yadaN^ga taviSIyasa 19 8, 12 | amAdidasya titviSe samojasaH ~yadindra pRtanAjye devAstvA dadhire 20 8, 15 | indrAtkaraNaM bhUya invati ~yadindra manmashastvA nAnA havanta 21 8, 45 | sukIrtayo.asannuta prashastayaH ~yadindra mRLayAsi naH ~mA na ekasminnAgasi 22 8, 54 | vanaspatiH shRNotu pRthivI havam ~yadindra rAdho asti te mAghonaM maghavattama ~ 23 8, 65 | HYMN 65~~yadindra prAgapAgudaM nyag vA hUyase 24 8, 93 | bhareSamUrjaM shatakrato ~yadindra mRLayAsi naH ~sa no vishvAnyA 25 8, 93 | bhara suvitAni shatakrato ~yadindra mRLayAsi naH ~tvAmid vRtrahantama 26 8, 93 | vRtrahantama sutAvanto havAmahe ~yadindra mRLayAsinaH ~upa no haribhiH 27 10, 134| HYMN 134~~ubhe yadindra rodasI ApaprAthoSA iva ~ 28 10, 164| duSkRtAnyajuSTAnyAre asmaddadhAtu ~yadindra brahmaNas pate.abhidrohaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License