Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajashrutaso 1
vajasrt 1
vajastavisibhiragnayah 1
vajasya 28
vajavadasme 1
vajavan 2
vajavanta 1
Frequency    [«  »]
28 srava
28 usasa
28 vahanti
28 vajasya
28 viksu
28 yadindra
27 adhvaram

Rig Veda (Sanskrit)

IntraText - Concordances

vajasya

   Book, Hymn
1 1, 11 | vi dasyantyUtayaH ~yadI vAjasya gomata stotRbhyo maMhate 2 1, 79 | pRñcantyuparasya yonau ~agne vAjasya gomata IshAnaH sahaso yaho ~ 3 1, 91 | vishvataH soma vRSNyam ~bhavA vAjasya saMgathe ~A pyAyasva madintama 4 1, 145| prashiSastasminniSTayaH sa vAjasya shavasaH shuSmiNas patiH ~ 5 2, 1 | tvamagna RbhurAke namasyastvaM vAjasya kSumato rAya IshiSe ~tvaM 6 3, 17 | dveSAMsyA kRdhi ~shagdhi vAjasya subhaga prajAvato.agne bRhato 7 4, 12 | bRhataH kSatriyasyAgnir vAjasya paramasya rAyaH | ~dadhAti 8 4, 32 | tvaM hy eka IshiSa indra vAjasya gomataH | ~sa no yandhi 9 5, 9 | kSepayat sa poSayad bhuvad vAjasya sAtaya utaidhi pRtsu no 10 5, 23 | tvaM hi satyo adbhuto dAtA vAjasya gomataH || ~vishve hi tvA 11 5, 43 | rAdhasA coditArA matInAM yA vAjasya draviNodA uta tman || ~A 12 6, 30 | indra hvayAmasi tvA maho vAjasya sAtau vAvRSANAH ~saM yad 13 6, 30 | vAjI havate vAjineyo maho vAjasya gadhyasya sAtau ~tvAM vRtreSvindra 14 6, 41 | dhRSNo dayase vi sUrIn ~indro vAjasya sthavirasya dAtendro gIrbhirvardhatAM 15 6, 50 | ghA vasurni yamate dAnaM vAjasya gomataH ~yat sImupa shravad 16 6, 51 | tvAmid dhi havAmahe sAtA vAjasya kAravaH ~tvAM vRtreSvindra 17 6, 67 | dAtArAviSAM rayINAmubhA vAjasya sAtaye huve vAm ~A no gavyebhirashvyairvasavyairupa 18 7, 21 | maghAni dayate viSahyendraM vAjasya johuvanta sAtau ~kIrishcid 19 7, 60 | brahmaNe sumatimAyajAte vAjasya sAtau paramasya rAyaH ~sIkSanta 20 7, 93 | yavasasya bhUreH pRN^ktaM vAjasya sthavirasya ghRSveH ~upo 21 8, 25 | vaco dIrghaprasadmanIshe vAjasya gomataH ~Ishe hi pitvo'viSasya 22 8, 45 | taraNiM vo janAnAM tradaM vAjasya gomataH ~samAnamu pra shaMsiSam ~ 23 8, 75 | bhuvaH ~ayamagniH sahasriNo vAjasya shatinas patiH ~mUrdhA kavI 24 8, 96 | maghavA no.adhivaktA sa vAjasya shravasyasyadAtA ~sa vRtrahendra 25 9, 7 | asmabhyaM rodasI rayim madhvo vAjasya sAtaye | ~shravo vasUni 26 9, 31 | vishvataH soma vRSNyam ~bhavA vAjasya saMgathe ~tubhyaM gAvo ghRtaM 27 9, 86 | agriyo goSu gachati ~agre vAjasya bhajate mahAdhanaM svAyudhaH 28 10, 93 | vishvacarSaNishravaH ~pRkSaM vAjasya sAtaye pRkSaM rAyotaturvaNe ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License