Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vahantastat 1
vahante 1
vahanted 1
vahanti 28
vahantih 3
vahantijanaya 1
vahantirhiranyavarnah 1
Frequency    [«  »]
28 puruni
28 srava
28 usasa
28 vahanti
28 vajasya
28 viksu
28 yadindra

Rig Veda (Sanskrit)

IntraText - Concordances

vahanti

   Book, Hymn
1 1, 14 | ghRtapRSThA manoyujo ye tvA vahanti vahnayaH ~A devAn somapItaye ~ 2 1, 50 | udu tyaM jAtavedasaM devaM vahanti ketavaH ~dRshe vishvAya 3 1, 50 | sapta tvA harito rathe vahanti deva sUrya ~shociSkeshaM 4 1, 118| gRdhrA abhi prayo nAsatyA vahanti ~A vAM rathaM yuvatistiSThadatra 5 1, 164| vAvRta uttAnAyAM dasha yuktA vahanti ~sUryasya cakSU rajasaityAvRtaM 6 1, 164| tAni dhurA na yuktA rajaso vahanti ~dvA suparNA sayujA sakhAyA 7 1, 186| junAma manojuvo vRSaNo yaM vahanti ~uta na IM tvaSTA gantvachA 8 3, 7 | tvASTramUrjayantIrajuryaM stabhUyamAnaM vahato vahanti ~vyaN^gebhirdidyutAnaH sadhastha 9 3, 61 | SoLhA yuktAH pañca\-pañcA vahanti ma... ~devastvaSTA savitA 10 3, 64 | stomo ashvinAvajIgaH ~suyug vahanti prati vAM RtenordhvA bhavanti 11 4, 13 | spashaM vishvasya jagato vahanti || ~vahiSThebhir viharan 12 4, 21 | gohe yadI vAjAya sudhyo vahanti || ~bhadrA te hastA sukRtota 13 4, 44 | vapur abhi pRkSaH sacante vahanti yat kakuhAso rathe vAm || ~ 14 6, 17 | tavAshvAso deva sAdhavaH ~araM vahanti manyave ~achA no yAhyA vahAbhi 15 6, 71 | shumbhamAnoSo devi rocamAnAmahobhiH ~vahanti sImaruNAso rushanto gAvaH 16 7, 18 | sudAsastokaM tokAya shravase vahanti ~yasya shravo rodasI antarurvI 17 7, 60 | haritaH sadhasthAd yA IM vahanti sUryaM ghRtAcIH ~dhAmAni 18 7, 66 | svasAraH suvitAya sUryaM vahanti harito rathe ~taccakSurdevahitaM 19 7, 77 | devAnAM cakSuH subhagA vahantI shvetaM nayantI sudRshIkamashvam ~ 20 7, 78 | yujyamAnamA yamashvAsaH suyujo vahanti ~prati tvAdya sumanaso budhantAsmAkAso 21 7, 90 | dIdhyAnAH svena yuktAsaH kratunA vahanti ~indravAyU vIravAhaM rathaM 22 7, 97 | ashvA bRhaspatiM sahavAho vahanti | ~sahash cid yasya nIlavat 23 8, 3 | anye dasha prati dhuraM vahanti vahnayaH ~astaM vayo na 24 8, 58 | kalpayantaH sacetaso yajñamimaM vahanti ~yo anUcAno brAhmaNo yukta 25 10, 31 | svadhAvAn yadIMsUryaM na harito vahanti ~stego na kSAmatyeti pRthvIM 26 10, 32 | rajasApuruSTuta ~ye tvA vahanti muhuradhvarAnupa te suvanvantu 27 10, 33 | yasya mA harito rathe tisro vahanti sAdhuyA ~stavaisahasradakSiNe ~ 28 10, 107| bhojamashvAH suSThuvAho vahanti suvRd ratho vartatedakSiNAyAH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License