Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
usarbudhe 1
usarbudho 1
usas 1
usasa 28
usasah 18
usasam 18
usasamashoci 1
Frequency    [«  »]
28 punana
28 puruni
28 srava
28 usasa
28 vahanti
28 vajasya
28 viksu

Rig Veda (Sanskrit)

IntraText - Concordances

usasa

   Book, Hymn
1 3, 4 | caranta pUrvIH ~A bhandamAne uSasA upAke uta smayete tanvA 2 3, 15| barhirUtaye yajatra ~dravatAM ta uSasA vAjayantI agne vAtasya pathyAbhiracha ~ 3 5, 1 | caranti | ~yad IM suvAte uSasA virUpe shveto vAjI jAyate 4 5, 51| vishvebhir devebhir ashvibhyAm uSasA sajUH | ~A yAhy agne atrivat 5 7, 44| bhavati prajAnan ~saMvidAna uSasA sUryeNAdityebhirvasubhiraN^girobhiH ~ 6 8, 35| rudrairvasubhiH sacAbhuvA ~sajoSasA uSasA sUryeNa ca somaM pibatamashvinA ~ 7 8, 35| pRthivyAdribhiH sacAbhuvA ~sajoSasA uSasA ... ~vishvairdevaistribhirekAdashairihAdbhirmarudbhirbhRgubhiH 8 8, 35| vishvairdevaistribhirekAdashairihAdbhirmarudbhirbhRgubhiH sacAbhuvA ~sajoSasA uSasA ... ~juSethAM yajñaM bodhataM 9 8, 35| savanAva gachatam ~sajoSasA uSasA sUryeNa ceSaM no voLhamashvinA ~ 10 8, 35| savanAva gachatam ~sajoSasA uSasA sUryena ceSaM ... ~giro 11 8, 35| savanAva gachatam ~sajoSasA uSasA sUryeNa ceSaM ... ~hAridraveva 12 8, 35| mahiSevAva gachathaH ~sajoSasA uSasA sUryeNa ca trirvartiryAtamashvinA ~ 13 8, 35| mahiSevAva gachathaH ~sajoSasA uSasA sUryeNa ca trir... ~shyenAviva 14 8, 35| mahiSevAva gachathaH ~sajoSasA uSasA sUryeNa ca trir... ~pibataM 15 8, 35| draviNaM ca dhattam ~sajoSasA uSasA sUryeNa corjaM no dhattamashvinA ~ 16 8, 35| draviNaM ca dhattam ~sajoSasA uSasA sUryeNa corjaM ... ~hataM 17 8, 35| draviNaM ca dhattam ~sajoSasA uSasA sUryeNa corjaM ... ~mitrAvaruNavantA 18 8, 35| jariturgachatho havam ~sajoSasA uSasA sUryeNa cAdityairyAtamashvinA ~ 19 8, 35| jariturgachatho havam ~sajoSasA uSasA sUryeNa cAdityair... ~RbhumantA 20 8, 35| jariturgachatho havam ~sajoSasA uSasA sUryeNa cAdityair... ~brahma 21 8, 35| sedhatamamIvAH ~sajoSasA uSasA sUryeNa ca somaM sunvato 22 8, 35| sedhatamamIvAH ~sajoSasA uSasA sUryeNa ca somaM ... ~dhenUrjinvatamuta 23 8, 35| sedhatamamIvAH ~sajoSasA uSasA sUryeNa ca somaM ... ~atreriva 24 8, 35| sunvato madacyutA ~sajoSasA uSasA sUryena cAshvinA tiroahnyam ~ 25 8, 35| sunvato madacyutA ~sajoSasA uSasA sUryeNa cAshvinA ~rashmInriva 26 8, 35| sunvato madacyutA ~sajoSasA uSasA sUryeNa cAshvinA ... ~arvAg 27 8, 96| HYMN 96~~asmA uSAsa Atiranta yAmamindrAya naktamUrmyAH 28 10, 35| samidhAnamImahe ~anamIvA uSasa A carantu na udagnayo jihatAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License