Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sramadyavayantvindavah 1
sramam 1
srasema 1
srava 28
sravadabdhah 1
sravanti 3
sravantih 2
Frequency    [«  »]
28 patih
28 punana
28 puruni
28 srava
28 usasa
28 vahanti
28 vajasya

Rig Veda (Sanskrit)

IntraText - Concordances

srava

   Book, Hymn
1 8, 91 | shanakairivendrAyendo pari srava ~kuvicchakat kuvit karat 2 9, 8 | visha || ~vRSTiM divaH pari srava dyumnam pRthivyA adhi | ~ 3 9, 39 | yAtayanniSaH ~vRSTindivaH pari srava ~suta eti pavitra A tviSiM 4 9, 55 | andhasA puSTam\-puSTaM pari srava ~soma vishvA ca saubhagA ~ 5 9, 56 | viSNave svAdurindo pari srava ~nR^In stotR^InpAhyaMhasaH ~ ~ 6 9, 61 | HYMN 61~~ayA vItI pari srava yasta indo madeSvA ~avAhan 7 9, 62 | yonA vaneSvA ~tvamindo pari srava svAdiSTho aN^girobhyaH ~ 8 9, 62 | arSasi ~sanadvAjaH pari srava ~uta no gomatIriSo vishvA 9 9, 97 | sahasradhAraH surabhiradabdhaH pari srava vAjasAtau nRSahye ~arashmAno 10 9, 97 | indo abhi devavItiM pari srava nabho arNashcamUSu ~somo 11 9, 97 | nastvaM rathiro deva soma pari srava camvoH pUyamAnaH ~apsu svAdiSTho 12 9, 106| soma jAgRvirindrAyendo pari srava ~dyumantaM shuSmamA bharA 13 9, 112| sunvantamichatIndrAyendo pari srava ~jaratIbhiroSadhIbhiH parNebhiH 14 9, 112| ashmabhirdyubhirhiraNyavantamichatIndrAyendo pari srava ~kArurahaM tato bhiSagupalaprakSiNI 15 9, 112| iva tasthimendrAyendo pari srava ~ashvo voLhA sukhaM rathaM 16 9, 112| maNDUka ichatIndrAyendo pari srava ~ ~ 17 9, 113| vIryaM mahadindrAyendo pari srava ~A pavasva dishAM pata ArjIkAt 18 9, 113| tapasA suta indrAyendo pari srava ~parjanyavRddhaM mahiSaM 19 9, 113| rasamAdadhurindrAyendopari srava ~RtaM vadannRtadyumna satyaM 20 9, 113| pariSkRta indrAyendo pari srava ~satyamugrasya bRhataH saM 21 9, 113| brahmaNA hara indrAyendo pari srava ~yatra brahmA pavamAna chandasyAM 22 9, 113| janayannindrAyendo pari srava ~yatra jyotirajasraM yasmin 23 9, 113| loke akSita indrAyendo pari srava ~yatra rAjA vaivasvato yatrAvarodhanaM 24 9, 113| mAmamRtaM kRdhIndrAyendo pari srava ~yatrAnukAmaM caraNaM trinAke 25 9, 113| mAmamRtaM kRdhIndrAyendo pari srava ~yatra kAmA nikAmAshca yatra 26 9, 113| mAmamRtaM kRdhIndrAyendo pari srava ~ ~ 27 9, 114| somAvidhan mana indrAyendo pari srava ~RSe mantrakRtAM stomaiH 28 9, 114| rakSa na indrayendo pari srava ~yat te rAjañchRtaM havistena


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License