Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pati 46
patibhyo 1
patidviso 1
patih 28
patihsindhunamasi 1
patijusteva 1
patilokama 1
Frequency    [«  »]
28 jato
28 katha
28 namo
28 patih
28 punana
28 puruni
28 srava

Rig Veda (Sanskrit)

IntraText - Concordances

patih

   Book, Hymn
1 1, 18 | riSyati yamindro brahmaNas patiH ~somo hinoti martyam ~tvaM 2 1, 40 | Acake ~praitu brahmaNas patiH pra devyetu sUnRtA ~achA 3 1, 53 | duro yavasya vasuna inas patiH ~shikSAnaraH pradivo akAmakarshanaH 4 1, 116| daMsAMsyashvinAvavocamasya patiH syAM sugavaH suvIraH ~uta 5 1, 145| vAjasya shavasaH shuSmiNas patiH ~tamit pRchanti na simo 6 2, 26 | cakAra vayunA brahmaNas patiH ~abhinakSanto abhi ye tamAnashurnidhiM 7 2, 26 | suSTutaH sa yudhibrahmaNas patiH ~cAkSmo yad vAjaM bharate 8 2, 26 | vishvedu tAparibhUrbrahmaNas patiH ~vishvaM satyaM maghavAnA 9 2, 26 | ha vAjI samithe brahmaNas patiH ~brahmaNas paterabhavad 10 2, 27 | yaM yujaMkRNute brahmaNas patiH ~vIrebhirvIrAn vanavad vanuSyato 11 2, 28 | taM prAcA nayati brahmaNas patiH ~uruSyatImaMhaso rakSatI 12 4, 55 | varuNash ceti panthAm iSas patiH suvitaM gAtum agniH | ~indrAviSNU 13 5, 51 | somaM svasti bhuvanasya yas patiH | ~bRhaspatiM sarvagaNaM 14 8, 19 | praNetA bhuvad vasurdiyAnAM patiH ~ ~ 15 8, 44 | agnirmUrdhA divaH kakut patiH pRthivyA ayam ~apAM retAMsi 16 8, 75 | sahasriNo vAjasya shatinas patiH ~mUrdhA kavI rayINAm ~taM 17 9, 5 | HYMN 5~~samiddho vishvatas patiH pavamAno vi rAjati ~prINan 18 9, 11 | Sicyase | ~manashcin manasas patiH || ~pavamAna suvIryaM rayiM 19 9, 15 | vAji shubhrebhiraMshubhiH ~patiH sindhUnAM bhavan ~eSa vasUni 20 9, 28 | nRbhirvishvavin manasas patiH ~avyo vAraM vi dhAvati ~ 21 9, 31 | dyumnavardhanaH ~bhavA vAjAnAM patiH ~tubhyaM vAtA abhipriyastubhyamarSanti 22 10, 22 | yashashcakre asAmyA ~maho yas patiH shavaso asAmyA maho nRmNasya 23 10, 23 | indrovAjasya dIrghashravasas patiH ~so cin nu vRSTiryUthyA 24 10, 26 | yAvayatsakhaH ~adhISamANAyAH patiH shucAyAshca shucasya ca ~ 25 10, 53 | vRshcAdetasho brahmaNas patiH ~sato nUnaM kavayaH saM 26 10, 65 | somo rudroaditirbrahmaNas patiH ~indrAgnI vRtrahatyeSu satpatI 27 10, 159| vivAcanI ~mamedanukratuM patiH sehAnAyA upAcaret ~mama 28 10, 173| bravat tasmA u brahmaNas patiH ~dhruvA dyaurdhruvA pRthivI


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License