Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jatharesvavisha 1
jatharesvavishan 1
jatharevisha 1
jato 28
jatoatyaricyata 1
jatovishva 1
jatrubhya 1
Frequency    [«  »]
28 havante
28 hitam
28 jane
28 jato
28 katha
28 namo
28 patih

Rig Veda (Sanskrit)

IntraText - Concordances

jato

   Book, Hymn
1 1, 66 | didyut tveSapratIkA ~yamo ha jAto yamo janitvaM jAraH kanInAM 2 1, 69 | niSatto raNvo duroNe ~putro na jAto raNvo duroNe vAjI na prIto 3 1, 81 | tvAvAnindra kashcana na jAto na janiSyate.ati vishvaM 4 1, 98 | bhuvanAnAmabhishrIH ~ito jAto vishvamidaM vi caSTe vaishvAnaro 5 1, 152| varuNasya dhAma ~anashvo jAto anabhIshurarvA kanikradat 6 1, 165| na jAyamAno nashate na jAto yAni kariSyA kRNuhipravRddha ~ 7 3, 8 | svAdhyo manasA devayantaH ~jAto jAyate sudinatve ahnAM samarya 8 3, 31 | vRNaktyashmanastRNA dahan ~jAto agnI rocate cekitAno vAjI 9 3, 31 | ayaM te yonirRtviyo yato jAto arocathAH ~taM jAnannagna 10 3, 52 | HYMN 52~~sadyo ha jAto vRSabhaH kanInaH prabhartumAvadandhasaH 11 4, 2 | tvaM sUno sahaso no adya jAto jAtAM ubhayAM antar agne | ~ 12 4, 7 | dadhate ha garbhaM sadyash cij jAto bhavasId u dUtaH || ~sadyo 13 4, 36 | HYMN 36~~anashvo jAto anabhIshur ukthyo rathas 14 5, 14 | havyAya voLhave || ~agnir jAto arocata ghnan dasyUñ jyotiSA 15 6, 33 | hirishipraH satvA ~evA hi jAto asamAtyojAH purU ca vRtrA 16 7, 13 | vaisvAnara jAtavedo mahitvA ~jAto yadagne bhuvanA vyakhyaH 17 7, 32 | tvAvAnanyo divyo na pArthivo na jAto na janiSyate ~ashvAyanto 18 7, 90 | taM martyeSu prashastaM jAto\-jAto jAyate vAjyasya ~rAye 19 7, 90 | martyeSu prashastaM jAto\-jAto jAyate vAjyasya ~rAye nu 20 7, 97 | na te viSNo jAyamAno na jAto deva mahimnaH param antam 21 7, 98 | garbham oSadhInAM sadyo jAto vRSabho roravIti || ~yo 22 9, 9 | sa sUnur mAtarA shucir jAto jAte arocayat | ~mahAn mahI 23 9, 74 | HYMN 74~~shishurna jAto.ava cakradad vane svaryad 24 10, 1 | jAtovishvA sadmAnyaprAH ~sa jAto garbho asi rodasyoragne 25 10, 1 | viSNuritthA paramamasya vidvAñ jAto bRhannabhi pAtitRtIyam ~ 26 10, 46 | HYMN 46~~pra hotA jAto mahAn nabhovin nRSadvA sIdadapAmupasthe ~ 27 10, 110| havyammadhunA ghRtena ~sadyo jAto vyamimIta yajñamagnirdevAnAmabhavatpurogAH ~ 28 10, 148| tvotAH ~RSvastvamindra shUra jAto dAsIrvishaH sUryeNasahyAH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License