Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hishrnvise 1
hita 5
hitah 11
hitam 28
hitamapyamapsu 1
hitamarcann 1
hitamava 1
Frequency    [«  »]
28 brahmana
28 brhantam
28 havante
28 hitam
28 jane
28 jato
28 katha

Rig Veda (Sanskrit)

IntraText - Concordances

hitam

   Book, Hymn
1 1, 23 | rAjAnamAghRNirapagULhaM guhA hitam ~avindaccitrabarhiSam ~uto 2 1, 34 | rakSethe dyubhir aktubhir hitam || ~kva trI cakrA trivRto 3 1, 105| vi... ~navyaM tadukthyaM hitaM devAsaH supravAcanam ~RtamarSanti 4 1, 135| andhasaH pUrvapeyaM hi vAM hitam ~vAyavA candreNa rAdhasA 5 1, 187| pito mahAnAM devAnAM mano hitAm ~akAri cAru ketunA tavAhimavasAvadhIt ~ 6 2, 11 | dAsIrvishaH sUryeNa sahyAH ~guhA hitaM guhyaM gULhamapsvapIvRtaM 7 2, 26 | tamAnashurnidhiM paNInAM paramaMguhA hitam ~te vidvAMsaH praticakSyAnRtA 8 2, 41 | potrAdamattota neSTrAdajuSata prayo hitam ~turIyaM pAtramamRktamamartyaM 9 3, 13 | prayAMsi ca ~yuvoraptUryaM hitam ~indrAgnI rocanA divaH pari 10 3, 43 | shaphavan namegoH ~guhA hitaM guhyaM gULhamapsu haste 11 4, 5 | vacasaH kim me asya guhA hitam upa niNig vadanti | ~yad 12 4, 7 | ashritam | ~citraM santaM guhA hitaM suvedaM kUcidarthinam || ~ 13 4, 58 | martyAM A vivesha || ~tridhA hitam paNibhir guhyamAnaM gavi 14 5, 11 | tvAm agne aN^giraso guhA hitam anv avindañ chishriyANaM 15 5, 57 | saha ojo bAhvor vo balaM hitam | ~nRmNA shIrSasv AyudhA 16 6, 50 | dadhadanAshunA cidarvatA ~indro jetA hitaM dhanam ~mahIrasya praNItayaH 17 6, 50 | shravAyyAn ~tvayA jeSma hitaM dhanam ~abhUru vIra girvaNo 18 6, 50 | asmAkenAbhiyugvanA ~jeSi jiSNo hitaM dhanam ~ya eka it tamu STuhi 19 8, 32 | hiraNyakeshyA ~voLhAmabhi prayo hitam ~arvAñcaM tvA puruSTuta 20 8, 43 | vishvAyuvepasaM maryaM na vAjinaM hitam ~saptiM na vAjayAmasi ~ghnan 21 8, 80 | sImavadya A bhAgurvI kASThA hitaM dhanam ~apAvRktA aratnayaH ~ 22 8, 93 | hiraNyakeshyA ~voLhAmabhi prayo hitam ~tubhyaM somAH sutA ime 23 8, 95 | tvasyAndhasa indra vishvAsu te hitam ~pibA somaM madAya kamindra 24 9, 10 | padam adhvaryubhir guhA hitam | ~sUraH pashyati cakSasA || ~ ~ 25 9, 32 | priyam ~agannAjiM yathA hitam ~asme dhehi dyumad yasho 26 9, 68 | prathamaM vi jajñaturguhA hitaM janima nemamudyatam ~mandrasya 27 10, 101| siñceakSitam ~prINItAshvAn hitaM jayAtha svastivAhaM rathamitkRNudhvam ~ 28 10, 148| dAsIrvishaH sUryeNasahyAH ~guhA hitaM guhyaM gULamapsu bibhRmasiprasravaNe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License