Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
havanesu 2
havanta 9
havantamartyah 1
havante 28
havasa 2
havasah 1
havasya 2
Frequency    [«  »]
28 asmai
28 brahmana
28 brhantam
28 havante
28 hitam
28 jane
28 jato

Rig Veda (Sanskrit)

IntraText - Concordances

havante

   Book, Hymn
1 1, 45 | yAbhiH kaNvasya sUnavo havante.avase tvA ~tvAM citrashravastama 2 1, 45 | tvA ~tvAM citrashravastama havante vikSu jantavaH ~shociSkeshampurupriyAgne 3 1, 47 | sutasomA abhidyavo yuvAM havante ashvinA ~yAbhiH kaNvamabhiSTibhiH 4 1, 63 | tyadindrArNasAtau svarmILhe nara AjA havante ~tava svadhAva iyamA samarya 5 1, 117| yad vAM pajrAso ashvinA havante yAtamiSA ca viduSe ca vAjam ~ 6 1, 142| gahi shrudhI havaM tvAM havante adhvare ~ ~ 7 2, 12 | janAso yaM yudhyamAnA avase havante ~yo vishvasya pratimAnaM 8 3, 35 | yathA no nAveva yAntamubhaye havante ~ApUrNo asya kalashaH svAhA 9 3, 47 | barhistvAmime havyavAho havante ~A yAhi pUrvIrati carSaNIrAnarya 10 3, 47 | mataya stomataSTA indra havante sakhyaM juSANAH ~A no yajñaM 11 3, 64 | kaccidevairvishve janAso ashvinA havante ~imA hi vAM goRjIkA madhUni 12 4, 25 | yudhyamAnA indraM naro vAjayanto havante ||~ ~ 13 4, 42 | vAjayanto mAM vRtAH samaraNe havante | ~kRNomy Ajim maghavAham 14 5, 35 | ugram pUrvISu pUrvyaM havante vAjasAtaye || ~asmAkam indra 15 6, 24 | purutamasya kArorhavyaM vIra havyA havante ~dhiyo ratheSThAmajaraM 16 6, 29 | ubhayornRmNamayoryadI vedhasaH samithe havante ~vRtre vA maho nRvati kSaye 17 6, 37 | tvAM hIndrAvase vivAco havante carSaNayaH shUrasAtau ~tvaM 18 7, 26 | putrAH samAnadakSA avase havante ~cakAra tA kRNavan nUnamanyA 19 7, 27 | 27~~indraM naro nemadhitA havante yat pAryA yunajate dhiyastAH ~ 20 7, 74 | imA u vAM diviSTaya usrA havante ashvinA ~ayaM vAmahve.avase 21 8, 5 | haviSmanto araMkRtaH ~yuvAM havante ashvinA ~asmAkamadya vAmayaM 22 8, 6 | vRtrahantama janAso vRktabarhiSaH ~havante vAjasAtaye ~anu tvA rodasI 23 8, 16 | dhaneSu hiteSvadhivAkAya havante ~yeSAmindraste jayanti ~ 24 8, 34 | A tvA kaNvA ihAvase havante vAjasAtaye ~divo amuSya .. . ~ 25 8, 46 | vishve mAnuSA yugendraM havante taviSaM yatasrucaH ~sa no 26 10, 17 | prajAnan ~sarasvatIM devayanto havante sarasvatImadhvare tAyamAne ~ 27 10, 17 | Adhehyasme ~sarasvatIM yAM pitaro havante dakSiNA yajñamabhinakSamANAH ~ 28 10, 48 | saMjayAmi shashvataH ~mAM havante pitaraM na jantavo.ahandAshuSe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License