Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
brhannididhma 1
brhannusasamurdhvo 1
brhanta 5
brhantam 28
brhantama 1
brhantamapam 1
brhantamapatyasacam 1
Frequency    [«  »]
28 aryo
28 asmai
28 brahmana
28 brhantam
28 havante
28 hitam
28 jane

Rig Veda (Sanskrit)

IntraText - Concordances

brhantam

   Book, Hymn
1 1, 35| vishvarUpaM hiraNyashamyaM yajato bRhantam | ~AsthAd rathaM savitA 2 1, 92| vibhAsi vAjaprasUtA subhage bRhantam ~vishvAni devI bhuvanAbhicakSyA 3 2, 4 | shaMsi ~asme agne saMyadvIraM bRhantaM kSumantaM vAjaM svapatyaMrayiM 4 2, 10| pRthuM tirashcA vayasA bRhantaM vyaciSThamannai rabhasaM 5 3, 3 | manuSaH purohitaH ~kSayaM bRhantaM pari bhUSati dyubhirdevebhiragniriSito 6 3, 35| in namasA vRddhamindraM bRhantaM RSvamajaraM yuvAnam ~yasya 7 4, 44| nU no rayim puruvIram bRhantaM dasrA mimAthAm ubhayeSv 8 5, 26| dyumantaM sam idhImahi | ~agne bRhantam adhvare || ~agne vishvebhir 9 5, 43| A vedhasaM nIlapRSTham bRhantam bRhaspatiM sadane sAdayadhvam | ~ 10 5, 68| rItyRpeSas patI dAnumatyAH | ~bRhantaM gartam AshAte ||~ ~ 11 6, 1 | rushantamagniM darshataM bRhantaM vapAvantaM vishvahA dIdivAMsam ~ 12 6, 6 | candraM rayiM puruvIraM bRhantaM candra candrAbhirgRNate 13 6, 16| janAnAmagne akarma samidhA bRhantam ~asthUri no gArhapatyAni 14 6, 21| indrameva dhiSaNA sAtaye dhAd bRhantaM RSvamajaraM yuvAnam ~aSALhena 15 6, 21| dhA ratnaM mahi sthUraM bRhantam ~marutvantaM vRSabhaM ... ~ 16 6, 54| divA vardhayA rudramaktau ~bRhantaM RSvamajaraM suSumnaM Rdhag 17 7, 1 | vidvAn rayiM sUribhya A vahA bRhantam ~yena vayaM sahasAvan mademAvikSitAsa 18 7, 10| sajoSA rudraM rudrebhirA vahA bRhantam ~AdityebhiraditiM vishvajanyAM 19 7, 77| sAsmAsu dhA rayiM RSvaM bRhantaM yUyaM pAta .. . ~ ~ 20 7, 86| pra nAkaM RSvaM nunude bRhantaM dvitA nakSatrampaprathacca 21 7, 88| yajatraM sahasrAmaghaM vRSaNaM bRhantam ~adhA nvasya sandRshaM jaganvAnagneranIkaM 22 7, 88| sacAvahe yadavRkaM purA cit ~bRhantaM mAnaM varuNa svadhAvaH sahasradvAraM 23 7, 97| ud astabhnA nAkam RSvam bRhantaM dAdhartha prAcIM kakubham 24 8, 42| vratAni ~evA vandasva varuNaM bRhantaM namasyA dhIramamRtasya gopAm ~ 25 9, 97| arNashcamUSu ~somo asmabhyaM kAmyaM bRhantaM rayiM dadAtu vIravantamugram ~ 26 10, 28| jagArAdriM logena vyabhedamArAt ~bRhantaM cid Rhate randhayAni vayad 27 10, 47| yAmi daddhi tan na indra bRhantaM kSayamasamaMjanAnAm ~abhi 28 10, 88| yakSasyAdhyakSantaviSaM bRhantam ~vaishvAnaraM vishvahA dIdivAMsaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License