Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
brahmakrto 1
brahmakrtobrhadukthadavaci 1
brahman 2
brahmana 28
brahmanada 1
brahmanadindra 1
brahmanagnih 1
Frequency    [«  »]
28 aram
28 aryo
28 asmai
28 brahmana
28 brhantam
28 havante
28 hitam

Rig Veda (Sanskrit)

IntraText - Concordances

brahmana

   Book, Hymn
1 1, 24 | naktameti ~tat tvA yAmi brahmaNA vandamAnastadA shAste yajamAno 2 1, 31 | yakSi ca priyam ~etenAgne brahmaNA vAvRdhasva shaktI vA yat 3 1, 82 | yAhyandhaso yojA ... ~yunajmi te brahmaNA keshinA harI upa pra yAhi 4 1, 84 | vRtrahan rathaM yuktA te brahmaNA harI ~arvAcInaM su te mano 5 1, 93 | pari shyenoadreH ~agnISomA brahmaNA vAvRdhAnoruM yajñAya cakrathuru 6 1, 117| bhuraNA radantA ~agastye brahmaNA vAvRdhAnA saM vishpalAM 7 1, 124| martyAya ~astoDhvaM stomyA brahmaNA me.avIvRdhadhvamushatIruSAsaH ~ 8 2, 2 | vRdhi ~prAcI dyAvApRthivI brahmaNA kRdhi svarNa shukramuSaso 9 2, 2 | vayamagne arvatA vA suvIryaM brahmaNA vA citayemA janAnati ~asmAkaM 10 2, 16 | nAvaM na samane vacasyuvaM brahmaNA yAmi savaneSudAdhRSiH ~kuvin 11 2, 17 | vIryaM mahad yadasyAgre brahmaNA shuSmamairayaH ~ratheSThena 12 2, 26 | vILitA ~ud gA Ajadabhinad brahmaNA valamagUhat tamo vyacakSayat 13 2, 26 | pRMdhi nastvaM yadIshAno brahmaNA veSi me havam ~brahmaNas 14 3, 19 | tarase balAya ~yAvadIshe brahmaNA vandamAna imAM dhiyaM shataseyAya 15 3, 38 | dive sadRshIraddhidhAnAH ~brahmaNA te brahmayujA yunajmi harI 16 3, 55 | ashnotu kukSyoH prendra brahmaNA shiraH ~pra bAhU shUra rAdhase ~ ~ 17 4, 36 | kavayo vipashcitas tAn va enA brahmaNA vedayAmasi || ~yUyam asmabhyaM 18 5, 31 | vajram puruhUta dyumantam | ~brahmANa indram mahayanto arkair 19 5, 42 | harivaH saM svasti | ~sam brahmaNA devahitaM yad asti saM devAnAM 20 6, 39 | shukradughasya dhenorAN^girasAn brahmaNA vipra jinva ~ ~ 21 6, 55 | vIraM girvaNasamarcendraM brahmaNA jaritarnavena ~shravadid 22 7, 33 | dAsharAjñe sudAsaM prAvadindro brahmaNA vo vasiSThAH ~juSTI naro 23 7, 33 | vo vasiSThAH ~juSTI naro brahmaNA vaH pitR^INAmakSamavyayaM 24 7, 33 | adhi jAtaH ~drapsaM skannaM brahmaNA daivyena vishve devAH puSkare 25 7, 100| saMvatsaraM shashayAnA brAhmaNA vratacAriNaH ~vAcaM parjanyajinvitAM 26 9, 113| yanti rasino rasAH punAno brahmaNA hara indrAyendo pari srava ~ 27 10, 50 | svAsUrvarAsupauMsye ~bhuvastvamindra brahmaNA mahAn bhuvo vishveSu savaneSuyajñiyaH ~ 28 10, 85 | tasthathuH ~dve te cakre sUrye brahmANa Rtutha viduH ~athaikaMcakraM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License