Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yaksatamimam 3
yaksate 1
yaksavashca 1
yaksi 27
yaksidivo 1
yaksiha 1
yaksin 1
Frequency    [«  »]
27 vavrdhe
27 vrata
27 vrsabham
27 yaksi
26 barhih
26 dadhati
26 dadhise

Rig Veda (Sanskrit)

IntraText - Concordances

yaksi

   Book, Hymn
1 1, 13 | haviSmate ~hotaH pAvaka yakSi ca ~madhumantaM tanUnapAd 2 1, 14 | somapItaye ~devebhiryAhi yakSi ca ~A tvA kaNvA ahUSata 3 1, 31 | daivyaM janamA sAdaya barhiSi yakSi ca priyam ~etenAgne brahmaNA 4 1, 36 | no adya sumanA utAparaM yakSi devAn suvIryA ~taM ghemitthA 5 1, 105| naH satto manuSvadA devAn yakSi viduSTaro vi... ~satto hotA 6 1, 142| avasRjannupa tmanA devAn yakSi vanaspate ~agnirhavyA suSUdati 7 2, 3 | agne manasA no arhan devAn yakSi mAnuSAt pUrvo adya ~sa A 8 2, 6 | janyevamitryaH ~sa vidvAnA ca piprayo yakSi cikitva AnuSak ~A cAsmin 9 2, 40 | A vakSi devAniha vipra yakSi coshan hotarni SadA yoniSu 10 3, 15 | namasopasadya ~yajiSThena manasA yakSi devAnasredhatA manmanA vipro 11 3, 18 | jAtavedashcikitvAn ~evAnena haviSA yakSi devAn manuSvad yajñaM pra 12 3, 18 | AjAnIruSasaste agne ~tAbhirdevAnAmavo yakSi vidvAnathA bhava yajamAnAya 13 3, 57 | somasya nu tvA suSutasya yakSi ~piturna putraH sicamA rabhe 14 5, 26 | jihvayA | ~A devAn vakSi yakSi ca || ~taM tvA ghRtasnav 15 5, 28 | samiddho agna Ahuta devAn yakSi svadhvara | ~tvaM hi havyavAL 16 6, 4 | samAnAnushannagna ushato yakSi devAn ~sa no vibhAvA cakSaNirna 17 6, 17 | jihvAbhiryajA mahaH ~A devAn vakSi yakSi ca ~vetthA hi vedho adhvanaH 18 6, 17 | yajñeSu devamILate ~tava pra yakSi sandRshamuta kratuM sudAnavaH ~ 19 7, 9 | sarasvatIM maruto ashvinApo yakSi devAn ratnadheyAyavishvAn ~ 20 7, 9 | samidhAno vasiSTho jarUthaM han yakSi rAye purandhim ~puruNIthA 21 7, 11 | martyAya ~manuSvadagna iha yakSi devAn bhavA no dUto adhishastipAvA ~ 22 7, 16 | potA vishvavAra pracetA yakSi veSi ca vAryam ~kRdhi ratnaM 23 8, 102| deva shociSA ~A devAn vakSi yakSi ca ~taM tvAjananta mAtaraH 24 10, 4 | HYMN 4~~pra te yakSi pra ta iyarmi manma bhuvo 25 10, 70 | barhirindrajyeSThAnushato yakSi devAn ~divo vA sAnu spRshatA 26 10, 70 | pAtha upa pra vidvAnushan yakSi draviNodaH suratnaH ~vanaspate 27 10, 110| yajIyAn devaM tvaSTAramiha yakSi vidvAn ~upAvasRja tmanyA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License