Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrsabhacarsaninam 1
vrsabhah 14
vrsabhahvayante 1
vrsabham 27
vrsabhamshushuvanah 1
vrsabhanam 1
vrsabhanatsi 1
Frequency    [«  »]
27 vajrena
27 vavrdhe
27 vrata
27 vrsabham
27 yaksi
26 barhih
26 dadhati

Rig Veda (Sanskrit)

IntraText - Concordances

vrsabham

   Book, Hymn
1 1, 9 | prati tvAmudahAsata ~ajoSA vRSabhaM patim ~saM codaya citramarvAg 2 1, 33 | yasmi cAkan prAvo yudhyantaM vRSabhaM dashadyum | ~shaphacyuto 3 1, 33 | tasthau || ~AvaH shamaM vRSabhaM tugryAsu kSetrajeSe maghavañchvitryaM 4 1, 160| mAyayA ~dhenuM ca pRshniM vRSabhaM suretasaM vishvAhA shukraM 5 1, 190| HYMN 190~~anarvANaM vRSabhaM mandrajihvaM bRhaspatiM 6 2, 33 | taviSIyamANamindro hanti vRSabhaM shaNDikAnAm ~yo naH sanutya 7 3, 44 | HYMN 44~~indra tvA vRSabhaM vayaM sute some havAmahe ~ 8 3, 51 | sagaNo marudbhiH ~marutvantaM vRSabhaM vAvRdhAnamakavAriM divyaM 9 3, 69 | HYMN 69~~vRSabhaM carSaNInAM vishvarUpamadAbhyam ~ 10 4, 17 | tumram indram mahAm apAraM vRSabhaM suvajram | ~hantA yo vRtraM 11 4, 18 | sthaviraM tavAgAm anAdhRSyaM vRSabhaM tumram indram | ~arILhaM 12 4, 24 | papRcyAd asuSvIn Ad ij jujoSa vRSabhaM yajadhyai || ~kRNoty asmai 13 6, 1 | shashvatInAM nitoshanaM vRSabhaM carSaNInAm ~pretISaNimiSayantaM 14 6, 20 | sahamAnamAbhirgIrbhirvardha vRSabhaM carSaNInAm ~sa yudhmaH satvA 15 6, 21 | sthUraM bRhantam ~marutvantaM vRSabhaM ... ~janaM vajrin mahi cin 16 6, 30 | yodhaM RSvamAvo yudhyantaM vRSabhaM dashadyum ~tvaM tugraM vetasave 17 7, 26 | indramUtaye nR^In kRSTInAM vRSabhaM sute gRNAti ~sahasriNa upa 18 8, 1 | ca shaMsata ~avakrakSiNaM vRSabhaM yathAjuraM gAM na carSaNIsaham ~ 19 8, 61 | A gamat ~taM hi svarAjaM vRSabhaM tamojase dhiSaNe niSTatakSatuH ~ 20 8, 93 | ud ghedabhi shrutAmaghaM vRSabhaM naryApasam ~astArameSi sUrya ~ 21 8, 96 | satvanAmindra ketuM manye tvA vRSabhaM carSaNInAm ~A yad vajraM 22 9, 108| vanaRkSamudaprutam ~sahasradhAraM vRSabhaM payovRdhaM priyaM devAya 23 9, 108| madacyutaM sahasradhAraM vRSabhaM divo duhuH ~vishvA vasUni 24 10, 27 | tanvAshUshujAnAn ~amA te tumraM vRSabhaM pacAni tIvraMsutaM pañcadashaM 25 10, 44 | vajrabAhumugramugrAsastaviSAsa enam ~pratvakSasaM vRSabhaM satyashuSmamemasmatrA sadhamAdovahantu ~ 26 10, 48 | nemamAvirasthAkRNoti ~sa tigmashRN^gaM vRSabhaM yuyutsan druhastasthaubahule 27 10, 102| nyakrandayannupayanta enamamehayan vRSabhaM madhya AjeH ~tena sUbharvaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License