Book, Hymn
1 1, 9 | prati tvAmudahAsata ~ajoSA vRSabhaM patim ~saM codaya citramarvAg
2 1, 33 | yasmi cAkan prAvo yudhyantaM vRSabhaM dashadyum | ~shaphacyuto
3 1, 33 | tasthau || ~AvaH shamaM vRSabhaM tugryAsu kSetrajeSe maghavañchvitryaM
4 1, 160| mAyayA ~dhenuM ca pRshniM vRSabhaM suretasaM vishvAhA shukraM
5 1, 190| HYMN 190~~anarvANaM vRSabhaM mandrajihvaM bRhaspatiM
6 2, 33 | taviSIyamANamindro hanti vRSabhaM shaNDikAnAm ~yo naH sanutya
7 3, 44 | HYMN 44~~indra tvA vRSabhaM vayaM sute some havAmahe ~
8 3, 51 | sagaNo marudbhiH ~marutvantaM vRSabhaM vAvRdhAnamakavAriM divyaM
9 3, 69 | HYMN 69~~vRSabhaM carSaNInAM vishvarUpamadAbhyam ~
10 4, 17 | tumram indram mahAm apAraM vRSabhaM suvajram | ~hantA yo vRtraM
11 4, 18 | sthaviraM tavAgAm anAdhRSyaM vRSabhaM tumram indram | ~arILhaM
12 4, 24 | papRcyAd asuSvIn Ad ij jujoSa vRSabhaM yajadhyai || ~kRNoty asmai
13 6, 1 | shashvatInAM nitoshanaM vRSabhaM carSaNInAm ~pretISaNimiSayantaM
14 6, 20 | sahamAnamAbhirgIrbhirvardha vRSabhaM carSaNInAm ~sa yudhmaH satvA
15 6, 21 | sthUraM bRhantam ~marutvantaM vRSabhaM ... ~janaM vajrin mahi cin
16 6, 30 | yodhaM RSvamAvo yudhyantaM vRSabhaM dashadyum ~tvaM tugraM vetasave
17 7, 26 | indramUtaye nR^In kRSTInAM vRSabhaM sute gRNAti ~sahasriNa upa
18 8, 1 | ca shaMsata ~avakrakSiNaM vRSabhaM yathAjuraM gAM na carSaNIsaham ~
19 8, 61 | A gamat ~taM hi svarAjaM vRSabhaM tamojase dhiSaNe niSTatakSatuH ~
20 8, 93 | ud ghedabhi shrutAmaghaM vRSabhaM naryApasam ~astArameSi sUrya ~
21 8, 96 | satvanAmindra ketuM manye tvA vRSabhaM carSaNInAm ~A yad vajraM
22 9, 108| vanaRkSamudaprutam ~sahasradhAraM vRSabhaM payovRdhaM priyaM devAya
23 9, 108| madacyutaM sahasradhAraM vRSabhaM divo duhuH ~vishvA vasUni
24 10, 27 | tanvAshUshujAnAn ~amA te tumraM vRSabhaM pacAni tIvraMsutaM pañcadashaM
25 10, 44 | vajrabAhumugramugrAsastaviSAsa enam ~pratvakSasaM vRSabhaM satyashuSmamemasmatrA sadhamAdovahantu ~
26 10, 48 | nemamAvirasthAkRNoti ~sa tigmashRN^gaM vRSabhaM yuyutsan druhastasthaubahule
27 10, 102| nyakrandayannupayanta enamamehayan vRSabhaM madhya AjeH ~tena sUbharvaM
|