Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrana 1
vrandino 1
vrandinororuvad 1
vrata 27
vratacarinah 1
vrataih 2
vratair 1
Frequency    [«  »]
27 tana
27 vajrena
27 vavrdhe
27 vrata
27 vrsabham
27 yaksi
26 barhih

Rig Veda (Sanskrit)

IntraText - Concordances

vrata

   Book, Hymn
1 1, 36| vishAmasi ~tve vishvA saMgatAni vratA dhruvA yAni devA akRNvata ~ 2 1, 62| sanAt sanIlA avanIravAtA vratA rakSante amRtAH sahobhiH ~ 3 1, 65| vishveyajatrAH ~Rtasya devA anu vratA gurbhuvat pariSTirdyaurna 4 1, 69| vishvAnyashyAH ~nakiS Ta etA vratA minanti nRbhyo yadebhyaH 5 1, 70| vishvAnyashyAH ~A daivyAni vratA cikitvAnA mAnuSasya janasya 6 1, 90| vasavAnAste apramUrA mahobhiH ~vratA rakSante vishvAhA ~te asmabhyaM 7 2, 5 | kratunAjani ~vidvAnasya vratA dhruvA vayA ivAnu rohate ~ 8 2, 29| bhUmIrdhArayan trInruta dyUn trINi vratA vidathe antareSAm ~RtenAdityA 9 2, 42| pRthupANiH sisarti ~Apashcidasya vrata A nimRgrA ayaM cid vAto 10 2, 42| vanAni vibhyo nakirasya tAni vratA devasya saviturminanti ~ 11 3, 6 | sabardughe urugAyasyadhenU ~vratA te agne mahato mahAni tava 12 3, 7 | ajuryA devA devAnAmanu hi vratA guH ~daivyA hotArA prathamA ... ~ 13 3, 60| jajñe akSaraM pade goH ~vratA devAnAmupa nu prabhUSan 14 3, 62| minanti mAyino na dhIrA vratA devAnAM prathamA dhruvANi ~ 15 3, 66| tubhyaM svasarANi yemire vratA devAnAM manuSashca dharmabhiH ~ 16 5, 63| dharmaNA mitrAvaruNA vipashcitA vratA rakSethe asurasya mAyayA | ~ 17 5, 67| vishvavedaso varuNo mitro aryamA | ~vratA padeva sashcire pAnti martyaM 18 5, 83| shaphavaj jarbhurIti | ~yasya vrata oSadhIr vishvarUpAH sa naH 19 6, 15| vibhUSannagna ubhayAnanu vratA dUto devAnAM rajasI samIyase ~ 20 8, 25| sAmrAjyasya sashcima ~mitrasya vratA varuNasya dirghashrut ~pari 21 8, 32| gAyata ~yo vishvAnyabhi vratA somasya made andhasaH ~indro 22 8, 41| shvetAnadhinirNijashcakre kRSNAnanu vratA ~sa dhAma pUrvyaM mame ya 23 8, 67| kSitInAmadabdhAsaH svayashasaH ~vratA rakSante adruhaH ~te na 24 8, 94| rathAnAm ~yasyA devA upasthe vratA vishve dhArayanti ~sUryAmAsAdRshe 25 9, 14| girA yadI sabandhavaH pañca vrAtA apasyavaH ~pariSkRNvanti 26 9, 35| vAjaminduriSyati siSAsan vAjasA RSiH ~vratA vidAna AyudhA ~taM gIrbhirvAcamIN^khayaM 27 10, 34| barhaNA ~tripañcAshaH krILati vrAta eSAM deva iva savitAsatyadharmA ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License