Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajravaho 1
vajraya 1
vajre 1
vajrena 27
vajrenabodhayo 1
vajrenana 1
vajrenanyah 1
Frequency    [«  »]
27 sustutim
27 svayam
27 tana
27 vajrena
27 vavrdhe
27 vrata
27 vrsabham

Rig Veda (Sanskrit)

IntraText - Concordances

vajrena

   Book, Hymn
1 1, 32 | vRtrataraM vyaMsamindro vajreNa mahatA vadhena ~skandhAMsIva 2 1, 33 | yAvat taro maghavan yAvadojo vajreNa shatrumavadhIH pRtanyum ~ 3 1, 57 | tamindra parvataM mahAmuruM vajreNa vajrin parvashashcakartitha ~ 4 1, 61 | shavasA shuSantaM vi vRshcad vajreNa vRtramindraH ~gA na vrANA 5 1, 61 | ranta sindhavaH pari yad vajreNa sImayachat ~IshAnakRd dAshuSe 6 1, 80 | vRtrasya dodhataH sAnuM vajreNa hILitaH ~abhikramyAva jighnate. 7 1, 80 | adhi sAnau ni jighnate vajreNa shataparvaNA ~mandAna indro 8 1, 80 | yad vRtraM tava cashaniM vajreNa samayodhayaH ~ahimindrajighAMsato 9 1, 103| dhArayat pRthivIM paprathacca vajreNa hatvA nirapaH sasarja ~ahannahimabhinad 10 1, 121| vRtramAshayAnaM sirAsu maho vajreNa siSvapovarAhum ~tvamindra 11 1, 130| divodAsAya mahi dAshuSe nRto vajreNa dAshuSe nRto | atithigvAya 12 1, 131| asmayuramitrayantaM tuvijAta martyaM vajreNa shUra martyam | jahi yo 13 2, 18 | pRthivyAM ni kriviM shayadhyai vajreNa hatvyavRNak tuviSvaNiH ~ 14 3, 36 | karma yadahiMvivRshcat ~vi vajreNa pariSado jaghAnAyannApo. 15 4, 17 | sahasAna ojaH | ~vadhId vRtraM vajreNa mandasAnaH sarann Apo javasA 16 4, 17 | prati pravata AshayAnam ahiM vajreNa maghavan vi vRshcaH || ~ 17 4, 19 | prati pravata AshayAnam ahiM vajreNa vi riNA aparvan || ~akSodayac 18 4, 22 | dhRSNo dhRSatA dadhRSvAn ahiM vajreNa shavasAviveSIH || ~tA tU 19 5, 29 | navatiM ca bhogAn sAkaM vajreNa maghavA vivRshcat | ~arcantIndram 20 5, 32 | vRSaprabharmA dAnavasya bhAmaM vajreNa vajrI ni jaghAna shuSNam || ~ 21 6, 24 | pratnena yujyena sakhyA vajreNa dhRSNo apatA nudasva ~sa 22 6, 48 | astu somaM hantA vRtraM vajreNa mandasAnaH ~gantA yajñaM 23 8, 6 | vi cid vRtrasya dodhato vajreNa shataparvaNA ~shiro bibhedavRSNinA ~ 24 8, 76 | vi vRtrasyAbhinacchiraH ~vajreNa shataparvaNA ~vAvRdhAno 25 8, 96 | tvaM ha tyadapratimAnamojo vajreNa vajrin dhRSito jaghantha ~ 26 10, 28 | vRSaNamindra devAH ~vadhIM vRtraM vajreNa mandasano.apa vrajammahinA 27 10, 111| citkambhanena skabhIyAn ~vajreNa hi vRtrahA vRtramastaradevasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License