Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tamutsave 1
tan 96
tañ 2
tana 27
tanabhi 1
tanadhvara 1
tanadishise 1
Frequency    [«  »]
27 shriye
27 sustutim
27 svayam
27 tana
27 vajrena
27 vavrdhe
27 vrata

Rig Veda (Sanskrit)

IntraText - Concordances

tana

   Book, Hymn
1 1, 26 | giraH ~yaccid dhi shashvatA tanA devaM\-devaM yajAmahe ~tve 2 1, 38 | abhIshavaH || ~achA vadA tanA girA jarAyai brahmaNas patim | ~ 3 1, 39 | yuSmAkam astu taviSI tanA yujA rudrAso nU cid AdhRSe || ~ 4 1, 77 | agnirgiro.avasA vetu dhItim ~tanA ca ye maghavAnaH shaviSTha 5 1, 177| brahmayujo vRSarathAso atyAH ~tAnA tiSTha tebhirA yAhyarvAM 6 2, 2 | jAtavedasamagniM yajadhvaM haviSA tanA girA ~samidhAnaM suprayasaM 7 3, 28 | garbhamA dadhe ~dakSasyapitaraM tanA ~ni tvA dadhe vareNyaM dakSasyeLA 8 6, 54 | sharmannupadadyamAne rAyA madema tanvA tanA ca ~tan no.ahirbudhnyo abdhirarkaistat 9 6, 57 | Rtasya pastyasado adabdhAn ~tAnA namobhirurucakSaso nR^In 10 7, 32 | sunvire somAso dadhyAshiraH ~tAnA madAya vajrahasta pItaye 11 7, 58 | vo astu dhUtayo deSNam ~tAnA rudrasya mILhuSo vivAse 12 7, 101| dabhrametu ni Sa hIyatAntanvA tanA ca ~paraH so astu tanvA 13 7, 101| ca ~paraH so astu tanvA tanA ca tisraH pRthivIradho astu 14 8, 25 | yajase putadakSasA ~mitrA tanA na rathyA varuNo yashca 15 8, 40 | yadindrAgnI janA ime vihvayante tanA girA ~asmAkebhirnRbhirvayaM 16 8, 68 | vitantasAyyaH || ~uru Nas tanve tana uru kSayAya nas kRdhi | ~ 17 8, 94 | ashvinA ~pibanti mitro aryamA tanA pUtasya varuNaH ~triSadhasthasya 18 9, 1 | duhitA ~vAreNa shashvatA tanA ~tamImaNvIH samarya A gRbhNanti 19 9, 16 | arSati ~tvaM soma vipashcitaM tanA punAna AyuSu ~avyo vAraM 20 9, 44 | HYMN 44~~pra Na indo mahe tana UrmiM na bibhradarSasi ~ 21 9, 52 | priyaH ~sahasradhAro yAt tanA ~carurna yastamIN^khayendo 22 9, 58 | dhAvati ~A yayostriMshataM tanA sahasrANi ca dadmahe ~tarat 23 9, 62 | puru sugA tokAya vAjinaH ~tanA kRNvanto arvate ~kRNvanto 24 9, 71 | niSkRtamupaprutaM kRNute nirNijaM tanA ~adribhiH sutaH pavate gabhastyorvRSAyate 25 10, 50 | varAya te pAtraM dharmaNe tanA yajño mantrobrahmodyataM 26 10, 63 | yajñamAyayuraparihvRtA dadhire divikSayam ~tAnA vivAsa namasA suvRktibhirmaho 27 10, 93 | vedatA vaso ~etaM me stomaM tanA na sUrye dyutadyAmAnaM vAvRdhantanRNAm ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License