Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shriyarsva 1
shriyase 3
shriyasi 1
shriye 27
shriyerucanah 1
shriyo 11
shrnanah 1
Frequency    [«  »]
27 rajamsi
27 satya
27 shocisa
27 shriye
27 sustutim
27 svayam
27 tana

Rig Veda (Sanskrit)

IntraText - Concordances

shriye

   Book, Hymn
1 1, 64 | RjISiNaMvRSaNaM sashcata shriye ~pra nU sa martaH shavasA 2 1, 88 | rathasya jaN^ghananta bhUma ~shriye kaM vo adhi tanUSu vAshIrmedhA 3 1, 92 | pAramasyoSA uchantI vayunA kRNoti ~shriye chando na smayate vibhAtI 4 1, 184| narA nicetAraca karNaiH ~shriye pUSanniSukRteva devA nAsatyA 5 1, 188| upabruve ~tA nashcodayata shriye ~tvaSTA rUpANi hi prabhuH 6 2, 25 | maha Rtasya dhartari ~tava shriye vyajihIta parvato gavAM 7 4, 5 | AsatA sacantAm || ~asya shriye samidhAnasya vRSNo vasor 8 4, 10 | cid ahna idA cid aktoH | ~shriye rukmo na rocata upAke || ~ 9 4, 22 | bAhubhyAM nRtamaH shacIvAn | ~shriye paruSNIm uSamANa UrNAM yasyAH 10 4, 23 | bhrAtram pra bravAma | ~shriye sudRsho vapur asya sargAH 11 4, 41 | jagmur yuvayUH sudAnU | ~shriye na gAva upa somam asthur 12 5, 3 | samanasA kRNoSi || ~tava shriye maruto marjayanta rudra 13 5, 44 | jayantam anu yAsu vardhase || ~shriye sudRshIr uparasya yAH svar 14 5, 55 | jAtAH subhvaH sAkam ukSitAH shriye cid A prataraM vAvRdhur 15 5, 60 | svadhAbhis tanvaH pipishre | ~shriye shreyAMsas tavaso ratheSu 16 5, 74 | stotA smasi vAM saMdRshi shriye | ~nU shrutam ma A gatam 17 6, 33 | sthUrayorAdhvannashvAso vRSaNo yujAnAH ~shriye te pAdA duva A mimikSurdhRSNurvajrI 18 6, 48 | Rtasya pathi vedhA apAyi shriye manAMsi devAso akran ~dadhAno 19 6, 70 | yo nAsatyA havIman ~adhi shriye duhitA sUryasya rathaM tasthau 20 8, 7 | hiraNyayIH ~shubhrA vyañjata shriye ~ushanA yat parAvata ukSNo 21 8, 26 | stomAn turasya darshathaH shriye ~juhurANA cidashvinA manyethAM 22 9, 94 | rAyaH purubhUSu navyaH ~shriye jAtaH shriya A niriyAya 23 9, 102| sapta mAtaro vedhAmashAsata shriye ~ayaM dhruvo rayINAM ciketa 24 9, 104| na yajñaiH pari bhUSata shriye ~samI vatsaM na mAtRbhiH 25 10, 77 | gaNamastoSyeSAM na shobhase ~shriye maryAso añjInrakRNvata sumarutaM 26 10, 95 | añjayo.aruNayo na sasruH shriye gAvo nadhenavo.anavanta ~ 27 10, 105| sajUrnAvaM svayashasaM sacAyoH ~shriye te pRshnirupasecanI bhUcchriye


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License