Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tuyamebhyo 1
tuyametvila 1
tuyan 1
tva 479
tvabadhiram 1
tvabadhnat 1
tvabhi 1
Frequency    [«  »]
531 tvam
516 nah
507 yo
479 tva
456 ma
445 hi
430 yad

Rig Veda (Sanskrit)

IntraText - Concordances

tva

    Book, Hymn
1 1, 4 | prAvo vAjeSu vAjinam ~taM tvA vAjeSu vAjinaM vAjayAmaH 2 1, 5 | indra jyaiSThyAya sukrato ~A tvA vishantvAshavaH somAsa indra 3 1, 10 | HYMN 10~~gAyanti tvA gAyatriNo.arcantyarkamarkiNaH ~ 4 1, 10 | kRNuSva rAdho adrivaH ~nahi tvA rodasI ubhe RghAyamANaminvataH ~ 5 1, 10 | yujashcidantaram ~vidmA hi tvA vRSantamaM vAjeSu havanashrutam ~ 6 1, 10 | kRdhI sahasrasAM RSim ~pari tvA girvaNo gira imA bhavantu 7 1, 14 | devebhiryAhi yakSi ca ~A tvA kaNvA ahUSata gRNanti vipra 8 1, 14 | ghRtapRSThA manoyujo ye tvA vahanti vahnayaH ~A devAn 9 1, 15 | indra somaM piba RtunA tvA vishantvindavaH ~matsarAsastadokasaH ~ 10 1, 15 | neSTrAd RtubhiriSyata ~yat tvA turIyaM RtubhirdraviNodo 11 1, 16 | HYMN 16~~A tvA vahantu harayo vRSaNaM somapItaye ~ 12 1, 16 | vRSaNaM somapItaye ~indra tvA sUracakSasaH ~imA dhAnA 13 1, 16 | gobhirashvaiH shatakrato ~stavAma tvA svAdhyaH ~ ~ 14 1, 19 | samudramojasA ~ma... ~abhi tvA pUrvapItaye sRjAmi somyaM 15 1, 24 | dRsheyaM mAtaraM ca ~abhi tvA deva savitarIshAnaM vAryANAm ~ 16 1, 24 | vicAkashaccandramA naktameti ~tat tvA yAmi brahmaNA vandamAnastadA 17 1, 27 | HYMN 27~~ashvaM na tvA vAravantaM vandadhyA agniM 18 1, 30 | te pUrvaM pitA huve ~taM tvA vayaM vishvavArA shAsmahe 19 1, 31 | yat pitrormucyase paryA tvA pUrvamanayannAparaM punaH ~ 20 1, 31 | vayaskRt tava jAmayo vayam ~saM tvA rAyaH shatinaH saM sahasriNaH 21 1, 32 | abhavastadindra sRke yat tvA pratyahan deva ekaH ~ajayo 22 1, 36 | bhavA vAjeSu santya ~pra tvA dUtaM vRNImahe hotAraM vishvavedasam ~ 23 1, 36 | prashasta darshatam ~yaM tvA devAso manave dadhuriha 24 1, 44 | hotAraM vishvavedasaM saM hi tvA visha indhate ~sa A vaha 25 1, 44 | asi yajñeSu mAnuSaH ~ni tvA yajñasya sAdhanamagne hotAraM 26 1, 45 | kaNvasya sUnavo havante.avase tvA ~tvAM citrashravastama havante 27 1, 45 | shociSkeshampurupriyAgne havyAya voLhave ~ni tvA hotAraM RtvijaM dadhire 28 1, 45 | viprA agne diviSTiSu ~A tvA viprA acucyavuH sutasomA 29 1, 48 | vaha sukRto adhvarAnupa ye tvA gRNanti vahnayaH ~vishvAn 30 1, 49 | rocanAdadhi ~vahantvaruNapsava upa tvA somino gRham ~supeshasaM 31 1, 50 | pashyañ janmAni sUrya ~sapta tvA harito rathe vahanti deva 32 1, 51 | majmanA bAdhate shavaH ~A tvA vAtasya nRmaNo manoyuja 33 1, 52 | hanvorindra tanyatum ~hradaM na hi tvA nyRSantyUrmayo brahmANIndra 34 1, 53 | goagrayAshvAvatyA rabhemahi ~te tvA madA amadan tAni vRSNyA 35 1, 55 | sArathayo ya indra te na tvA ketAA dabhnuvanti bhUrNayaH ~ 36 1, 58 | bhayate patatriNaH ~dadhuS TvA bhRgavo mAnuSeSvA rayiM 37 1, 59 | athAbhavadaratI rodasyoH ~taM tvA devAso.ajanayanta devaM 38 1, 60 | agnirbhuvad rayipatI rayINAm ~taM tvA vayaM patimagne rayINAM 39 1, 62 | patnIrushatIrushantaM spRshanti tvA shavasAvanmanISAH ~sanAdeva 40 1, 65 | dhIrAH padairanu gmannupa tvA sIdan vishveyajatrAH ~Rtasya 41 1, 70 | vishve baliM svarNaH ~vi tvA naraH purutrA saparyan piturna 42 1, 73 | anavadyA patijuSTeva nArI ~taM tvA naro dama A nityamiddhamagne 43 1, 76 | puraetA bhavA naH ~avatAM tvA rodasI vishvaminve yajA 44 1, 78 | HYMN 78~~abhi tvA gotamA girA jAtavedo vicarSaNe ~ 45 1, 78 | dyumnairabhi pra NonumaH ~tamu tvA gotamo girA rAyaskAmo duvasyati ~ 46 1, 78 | duvasyati ~dyumnair... ~tamu tvA vAjasAtamamaN^girasvad dhavAmahe ~ 47 1, 78 | dhavAmahe ~dyumnair... ~tamu tvA vRtrahantamaM yo dasyUnravadhUnuSe ~ 48 1, 82 | matI yojA ... ~susandRshaM tvA vayaM maghavan vandiSImahi ~ 49 1, 82 | yAhi dadhiSe gabhastyoH ~ut tvA sutAso rabhasA amandiSuH 50 1, 84 | shaviSTha dhRSNavA gahi ~A tvA pRNaktvindriyaM rajaH sUryo 51 1, 84 | indro aN^ga ~yashcid dhi tvA bahubhya A sutAvAnAvivAsati ~ 52 1, 91 | novRdhe bhava ~soma gIrbhiS TvA vayaM vardhayAmo vacovidaH ~ 53 1, 91 | sahasAvannabhi yudhya ~mA tvA tanadIshiSe vIryasyobhayebhyaH 54 1, 94 | nainamashnotyaMhatiragne ... ~shakema tvA samidhaM sAdhayA dhiyastve 55 1, 101| shipre vi sRjasva dhene ~A tvA sushipra harayo vahantUshan 56 1, 102| shatrUNAMmaghavan vRSNyA ruja ~nAnA hi tvA havamAnA janA ime dhanAnAM 57 1, 102| kRSTiSu shravaH ~amAtraM tvA dhiSaNA titviSe mahyadhA 58 1, 103| vajreNAbodhayo.ahim ~anu tvA patnIrhRSitaM vayashca vishve 59 1, 103| vishve devAso amadannanu tvA ~shuSNaM pipruM kuyavaM 60 1, 114| vadhIrhaviSmantaHsadamit tvA havAmahe ~upa te stomAn 61 1, 121| sugrathitaM tadAdaH ~anu tvA mahI pAjasI acakre dyAvAkSAmA 62 1, 127| shociSAjuhvAnasya sarpiSaH ~yajiSThaM tvA yajamAnA huvema jyeSThamaN^girasAM 63 1, 127| vaniSISTa medhirah ~vishvAsAM tvA vishAM patiM havAmahe sarvAsAM 64 1, 129| avA pRtsuSu kAsu cit ~nahi tvA shatru starate stRNoSi yaMvishvaM 65 1, 129| indra rAyA tarUSasograM cit tvA mahimA sakSadavase mahe 66 1, 129| viprasya mAvataH ~adhA hi tvA janitA jIjanad vaso rakSohaNaM 67 1, 129| jIjanad vaso rakSohaNaM tvA jIjanad vaso ~ ~ 68 1, 130| rAjeva satpatiH | havAmahe tvA vayaM prayasvantaH sute 69 1, 130| te tuviSTamAya dhAyase ~A tvA yachantu harito na sUryamahAvishveva 70 1, 131| santu mAnuSA ~vishveSu hi tvA savaneSu tuñjate samAnamekaM 71 1, 131| saniSyavaH pRthak | taM tvA nAvaM na parSaNiM shUSasya 72 1, 131| stomebhirindramAyavaH ~vi tvA tatasre mithunA avasyavo 73 1, 134| HYMN 134~~A tvA juvo rArahANA abhi prayo 74 1, 134| makhasya dAvane ~mandantu tvA mandino vAyavindavo.asmat 75 1, 138| Ayuyuve makhaH || ~pra hi tvA pUSann ajiraM na yAmani 76 1, 138| pIparo mRdhaH | ~huve yat tvA mayobhuvaM devaM sakhyAya 77 1, 138| kratvA bubhujrire | ~tAm anu tvA navIyasIM niyutaM rAya Imahe | ~ 78 1, 138| shravasyatAm ajAshva | ~o Su tvA vavRtImahi stomebhir dasma 79 1, 138| dasma sAdhubhiH | ~nahi tvA pUSann atimanya AghRNe na 80 1, 139| tubhyaM sutAsa udbhidaH | ~te tvA mandantu dAvane mahe citrAya 81 1, 141| yaviSTha devatAtiminvasi ~taM tvA nu navyaM sahaso yuvan vayaM 82 1, 142| citramiha priyam ~iyaM hi tvA matirmamAchA sujihva vacyate ~ 83 1, 150| HYMN 150~~puru tva dAshvAn voce.ariragne tava 84 1, 162| piNDanAM pra juhomyagnau ~mA tvA tapat priya AtmApiyantaM 85 1, 163| grasiSTha oSadhIrajIgaH ~anu tvA ratho anu maryo arvannanu 86 1, 164| duhiturgarbhamAdhAt ~pRchAmi tvA paramantaM pRthivyAH pRchAmi 87 1, 164| bhuvanasyanAbhiH ~pRchAmi tvA vRSNo ashvasya retaH pRchAmi 88 1, 173| svadhAvAnopashamiva dyAm ~samatsu tvA shUra satAmurANaM prapathintamaM 89 1, 175| tRSyate babhUtha ~tAmanu tvA nividaM johavImi vi... ~ ~ 90 1, 177| tebhirA yAhyarvAM havAmahe tvA suta indra some ~A tiSTha 91 1, 187| svAdo pito madho pito vayaM tvA vavRmahe ~asmAkamavitA bhava ~ 92 1, 187| udArathiH ~vAtApe ... ~taM tvA vayaM pito vacobhirgAvo 93 1, 187| devebhyastvA sadhamAdamasmabhyaM tvA sadhamAdam ~ ~ 94 1, 190| bRhaspaterahimAyAnabhi dyUn ~ye tvA devosrikaM manyamAnAH pApA 95 2, 2 | hotAraMvRjaneSu dhUrSadam ~abhi tvA naktIruSaso vavAshire.agne 96 2, 6 | enA sUktena sujAta ~taM tvA gIrbhirgirvaNasaM draviNasyuM 97 2, 11 | pibedindra shUra somaM mandantu tvA mandinaH sutAsaH ~pRNantaste 98 2, 13 | dhautInAmahihannAriNak pathaH ~taM tvA stomebhirudabhirna vAjinaM 99 2, 21 | varUtetthAdhIrabhi yo nakSati tvA ~sa no yuvendro johUtraH 100 2, 24 | HYMN 24~~gaNAnAM tvA gaNapatiM havAmahe kaviM 101 2, 25 | devavItaye kRdhi ~trAtAraM tvA tanUnAM havAmahe.avaspartaradhivaktAramasmayum ~ 102 2, 25 | tejiSthayA tapani rakSasastapa ye tvA nide dadhire dRSTavIryam ~ 103 2, 25 | sAmno viduH ~vishvebhyo hi tvA bhuvanebhyas pari tvaSTAjanat 104 2, 36 | abhItI rapaso yuyodhi ~mA tvA rudra cukrudhAmA namobhirmA 105 2, 36 | vIrAnarpaya bheSajebhirbhiSaktamaM tvA bhiSajAM shRNomi ~havImabhirhavate 106 2, 47 | sumaN^galashca shakune bhavAsi mA tvA kA cidabhibhA vishvyA vidat ~ 107 2, 47 | cidabhibhA vishvyA vidat ~mA tvA shyena ud vadhIn mA suparNo 108 2, 47 | ud vadhIn mA suparNo mA tvA vidadiSumAnvIro astA ~pitryAmanu 109 3, 1 | Urve amRtanduhAnAH ~ILe ca tvA yajamAno havirbhirILe sakhitvaM 110 3, 6 | vahnayaH saptajihvAH ~dyaushca tvA pRthivI yajñiyAso ni hotAraM 111 3, 7 | madhumad vahantIH ~Rtasya tvA sadasi kSemayantaM paryekA 112 3, 9 | devebhyo mathitaM pari ~taM tvA martA agRbhNata devebhyo 113 3, 10 | stotRbhyoantamaH svastaye ~taM tvA viprA vipanyavo jAgRvAMsaH 114 3, 20 | yadadya divyaMyajAsi ~yat tvA hotAramanajan miyedhe niSAdayanto 115 3, 24 | yo janAnAmasad vashI ~ni tvA dadhe vara A pRthivyA iLAyAs 116 3, 28 | dakSasyapitaraM tanA ~ni tvA dadhe vareNyaM dakSasyeLA 117 3, 29 | haviSmanta ILate ~vRSaNaM tvA vayaM vRSan vRSaNaH samidhImahi ~ 118 3, 31 | agniM samIdhire ~yadadya tvA prayati yajñe asmin hotashcikitvo. 119 3, 32 | HYMN 32~~ichanti tvA somyAsaH sakhAyaH sunvanti 120 3, 35 | pradakSiNidabhi somAsaindram ~na tvA gabhIraH puruhUta sindhurnAdrayaH 121 3, 36 | shashvacai te ~yadaN^ga tvA bharatAH santareyurgavyan 122 3, 40 | mAkiretat pari SThAd vidmA hi tvA vasupatiM vasUnAm ~indra 123 3, 41 | pRtanASAhyAya ca ~indra tvA vartayAmasi ~arvAcInaM su 124 3, 44 | HYMN 44~~indra tvA vRSabhaM vayaM sute some 125 3, 45 | svadhAvomatsveha ~arvAñcaM tvA sukhe rathe vahatAmindra 126 3, 46 | jaThare vAjinIvaso ~vidmA hi tvA dhanaMjayaM vAjeSu dadhRSaM 127 3, 47 | upa no haribhyAm ~imA hi tvA mataya stomataSTA indra 128 3, 47 | haribhiryAhi tUyam ~ahaM hi tvA matibhirjohavImi ghRtaprayAH 129 3, 47 | vasvo amRtasya shikSAH ~A tvA bRhanto harayo yujAnA arvAgindra 130 3, 49 | haribhiryAhi mayUraromabhiH ~mA tvA kecin ni yaman viM na pAshino. 131 3, 51 | shAmbare harivo ye gaviSTau ~ye tvA nUnamanumadanti viprAH pibendra 132 3, 54 | pradivaH shruSTimAvaH ~iha tvA dheyurharayaH sushipra pibA 133 3, 55 | satrAsAhamabhimAtihanaM stuhi ~nRNAmu tvA nRtamaM gIrbhirukthairabhi 134 3, 55 | sakhibhiH sutaM naH ~jAtaM yat tvA pari devA abhUSan mahe bharAya 135 3, 55 | sute ni yacha tanvam ~sa tvA mamattu somyam ~pra te ashnotu 136 3, 56 | naH ~RbhumantaM vAjavantaM tvA kave prayasvanta upa shikSema 137 3, 56 | sadRshIrindra tubhyaM vardhantu tvA somapeyAya dhRSNo ~ ~ 138 3, 57 | maghavan mA parA gAH somasya nu tvA suSutasya yakSi ~piturna 139 3, 57 | maghavan sedu yonistadit tvA yuktA harayo vahantu ~yadA 140 3, 57 | kadA ca sunavAma somamagniS TvA dUto dhanvAtyacha ~parA 141 3, 67 | candrarathA sUnRtA IrayantI ~A tvA vahantu suyamAso ashvA hiraNyavarNAM 142 4, 2 | dhruvo astu dAsvAn || ~yas tvA doSA ya uSasi prashaMsAt 143 4, 2 | uSasi prashaMsAt priyaM vA tvA kRNavate haviSmAn | ~ashvo 144 4, 4 | astu subhagaH sudAnur yas tvA nityena haviSA ya ukthaiH | ~ 145 4, 4 | jaratAm iyaM gIH | ~svashvAs tvA surathA marjayemAsme kSatrANi 146 4, 4 | dhArayer anu dyUn || ~iha tvA bhUry A cared upa tman doSAvastar 147 4, 4 | dIdivAMsam anu dyUn | ~krILantas tvA sumanasaH sapemAbhi dyumnA 148 4, 4 | tasthivAMso janAnAm || ~yas tvA svashvaH suhiraNyo agna 149 4, 7 | devasya cetanam | ~adhA hi tvA jagRbhrire martAso vikSv 150 4, 16 | ebhir nRbhir indra tvAyubhiS TvA maghavadbhir maghavan vishva 151 4, 18 | vi sindhUn || ~mamac cana tvA yuvatiH parAsa mamac cana 152 4, 18 | yuvatiH parAsa mamac cana tvA kuSavA jagAra | ~mamac cid 153 4, 18 | mAtA mahiSam anv avenad amI tvA jahati putra devAH | ~athAbravId 154 4, 22 | aMshur madyo na sindhur A tvA shamI shashamAnasya shaktiH | ~ 155 4, 28 | HYMN 28~~tvA yujA tava tat soma sakhya 156 4, 28 | apAvRNod apihiteva khAni || ~tvA yujA ni khidat sUryasyendrash 157 4, 30 | shrutaH || ~vishve caned anA tvA devAsa indra yuyudhuH | ~ 158 4, 31 | shaciSThayA vRtA || ~kas tvA satyo madAnAm maMhiSTho 159 4, 32 | yandhi mahIm iSam || ~na tvA varante anyathA yad ditsasi 160 4, 32 | indra girvaNaH || ~abhi tvA gotamA girAnUSata pra dAvane | ~ 161 4, 32 | asIndra sAdhAraNas tvam | ~taM tvA vayaM havAmahe || ~arvAcIno 162 4, 32 | indra somapAH || ~asmAkaM tvA matInAm A stoma indra yachatu | ~ 163 4, 48 | sutasya pItaye || ~vahantu tvA manoyujo yuktAso navatir 164 4, 52 | IshiSe || ~yAvayaddveSasaM tvA cikitvit sUnRtAvari | ~prati 165 4, 57 | subhage bhava sIte vandAmahe tvA | ~yathA naH subhagAsasi 166 5, 2 | uvAca | ~indro vidvAM anu hi tvA cacakSa tenAham agne anushiSTa 167 5, 4 | bodhy avitA tanUnAm || ~yas tvA hRdA kIriNA manyamAno 'martyam 168 5, 9 | devam martAsa ILate | ~manye tvA jAtavedasaM sa havyA vakSy 169 5, 13 | HYMN 13~~arcantas tvA havAmahe 'rcantaH sam idhImahi | ~ 170 5, 20 | nyavratasya sashcire || ~hotAraM tvA vRNImahe 'gne dakSasya sAdhanam | ~ 171 5, 21 | HYMN 21~~manuSvat tvA ni dhImahi manuSvat sam 172 5, 21 | suprIta idhyase | ~srucas tvA yanty AnuSak sujAta sarpirAsute || ~ 173 5, 21 | dUtam akrata | ~saparyantas tvA kave yajñeSu devam ILate || ~ 174 5, 22 | devavyacastamaH || ~cikitvinmanasaM tvA devam martAsa Utaye | ~vareNyasya 175 5, 22 | idaM vacaH sahasya | ~taM tvA sushipra dampate stomair 176 5, 23 | vAjasya gomataH || ~vishve hi tvA sajoSaso janAso vRktabarhiSaH | ~ 177 5, 24 | aghAyataH samasmAt | ~taM tvA shociSTha dIdivaH sumnAya 178 5, 26 | devAn vakSi yakSi ca || ~taM tvA ghRtasnav Imahe citrabhAno 179 5, 26 | vItaye vaha || ~vItihotraM tvA kave dyumantaM sam idhImahi | ~ 180 5, 26 | devebhir havyadAtaye | ~hotAraM tvA vRNImahe || ~yajamAnAya 181 5, 29 | divyA dhArayanta | ~arcanti tvA marutaH pUtadakSAs tvam 182 5, 29 | mRdhravAcaH || ~stomAsas tvA gaurivIter avardhann arandhayo 183 5, 32 | kSitayo namanta || ~ekaM nu tvA satpatim pAñcajanyaM jAtaM 184 5, 36 | parvatasya pRSThe | ~anu tvA rAjann arvato na hinvan 185 5, 36 | id adrivaH | ~rathAd adhi tvA jaritA sadAvRdha kuvin nu 186 5, 36 | dharivo mA vi venaH || ~vRSA tvA vRSaNaM vardhatu dyaur vRSA 187 5, 40 | vRSabhir vRtrahantama || ~vRSA tvA vRSaNaM huve vajriñ citrAbhir 188 5, 40 | savane matsad indraH || ~yat tvA sUrya svarbhAnus tamasAvidhyad 189 5, 61 | vIrAyopabarbRhat || ~uta tvA strI shashIyasI puMso bhavati 190 5, 79 | ashvasUnRte || ~abhi ye tvA vibhAvari stomair gRNanti 191 5, 79 | ciraM tanuthA apaH | ~net tvA stenaM yathA ripuM tapAti 192 5, 84 | jinoSi mahini || ~stomAsas tvA vicAriNi prati STobhanty 193 6, 1 | pada iSayannIDyaH san ~taM tvA naraH prathamaM devayanto 194 6, 1 | mandro ni SasAdA yajIyAn ~taM tvA vayaM dama A dIdivAMsamupa 195 6, 1 | jñubAdho namasA sadema ~taM tvA vayaM sudhyo navyamagne\- 196 6, 4 | naH shroSyagne ~indraM na tvA shavasA devatA vAyuM pRNanti 197 6, 15 | naH sahasAvannavadyAt ~saM tvA dhvasmanvadabhyetu pAthaH 198 6, 15 | prayAMsi sudhitAni hi khyo ni tvA dadhIta rodasI yajadhyai ~ 199 6, 16 | deveSu pispRshaH ~vayamu tvA gRhapate janAnAmagne akarma 200 6, 17 | hotA satsi barhiSi ~taM tvA samidbhiraN^giro ghRtena 201 6, 17 | vishvasya vAghataH ~tamu tvA dadhyaMM RSiH putra Idhe 202 6, 17 | vRtrahaNaM purandaram ~tamu tvA pAthyo vRSA samIdhe dasyuhantamam ~ 203 6, 17 | kratvA dA astu shreSTho.adya tvA vanvan surekNAH ~marta AnAsha 204 6, 17 | agne yad dId ayad divi ~upa tvA raNvasandRshaM prayasvantaH 205 6, 19 | evA pAhi pratnathA mandatu tvA shrudhi brahma vAvRdhasvotagIrbhiH ~ 206 6, 19 | shatrUnrabhi gA indra tRndhi ~te tvA madA bRhadindra svadhAva 207 6, 19 | mAtarA yahvI Rtasya ~adha tvA vishve pura indra devA ekaM 208 6, 19 | mahAmugramajuryaM sahodAm ~suvIraM tvA svAyudhaM suvajramA brahma 209 6, 21 | randhayA yeSvasmi ~adhA hi tvA pRthivyAM shUrasAtau havAmahe 210 6, 24 | HYMN 24~~imA u tvA purutamasya kArorhavyaM 211 6, 24 | brahmavAho yAdeva vidma tAt tvA mahAntam ~abhi tvA pAjo 212 6, 24 | vidma tAt tvA mahAntam ~abhi tvA pAjo rakSaso vi tasthe mahi 213 6, 24 | savitAramoSadhIH parvatAMshca ~ima u tvA purushAka prayajyo jaritAro 214 6, 26 | mandasvA hyanu joSamugra pra tvA yajñAsa ime ashnuvantu ~ 215 6, 28 | urvarAsu bravaite ~nahi tvA shUro na turo na dhRSNurna 216 6, 28 | shUro na turo na dhRSNurna tvA yodho manyamAno yuyodha ~ 217 6, 28 | manyamAno yuyodha ~indra nakiS TvA pratyastyeSAM vishvA jAtAnyabhyasi 218 6, 30 | shrudhI na indra hvayAmasi tvA maho vAjasya sAtau vAvRSANAH ~ 219 6, 37 | svarSAtA yad dhvayAmasi tvA yudhyanto nemadhitApRtsu 220 6, 41 | harayo vahantu ~kIrishcid dhi tvA havate svarvAn RdhImahi 221 6, 44 | agnau suta indra soma A tvA vahantu harayo vahiSThAH ~ 222 6, 48 | sUrIn kRNuhismA no ardham ~A tvA harayo vRSaNo yujAnA vRSarathAso 223 6, 50 | vRha mAyA anAnata ~tamu tvA satya somapA indra vAjAnAM 224 6, 50 | ahUmahi shravasyavaH ~tamu tvA yaH purAsitha yo vA nUnaM 225 6, 50 | shacIbhirapa no varat ~imA u tvA shatakrato.abhi pra NonuvurgiraH ~ 226 6, 50 | mandasvA hyandhaso ... ~imA u tvA sute\-sute nakSante girvaNo 227 6, 58 | shocatu dyauH ~kimaN^ga tvA brahmaNaH soma gopAM kimaN^ga 228 6, 59 | HYMN 59~~vayamu tvA pathas pate rathaM na vAjasAtaye ~ 229 6, 63 | nyairayadrathItamaH ~yadadya tvA puruSTuta bravAma dasra 230 6, 83 | anAviddhayA tanvA jaya tvaM sa tvA varmaNo mahimA pipartu ~ 231 7, 1 | dhUrterararuSo aghAyoH ~tvA yujA pRtanAyUnrabhi SyAm ~ 232 7, 4 | rAyaH suvIryasya dAtoH ~mA tvA vayaM sahasAvannavIrA mApsavaH 233 7, 15 | yajiSTho havyavAhanaH ~ni tvA nakSya vishpate dyumantaM 234 7, 15 | suvIrastvamasmayuH ~upa tvA sAtaye naro viprAso yanti 235 7, 16 | samagnimindhate naraH ~taM tvA dUtaM kRNmahe yashastamaM 236 7, 18 | shishIhirAye asmAn ~imA u tvA paspRdhAnAso atra mandrA 237 7, 18 | sumatAvindra sharman ~dhenuM na tvA sUyavase dudukSannupa brahmANi 238 7, 18 | sakhyaM tvAyanto ye amadannanu tvA ~vi sadyo vishvA dRMhitAnyeSAmindraH 239 7, 21 | januSemuvoca ~bodhAmasi tvA haryashva yajñairbodhA na 240 7, 22 | pibA somamindra mandatu tvA yaM te suSAva haryashvAdriH ~ 241 7, 23 | dhIbhirdayase vi vAjAn ~te tvA madA indra mAdayantu shuSmiNaM 242 7, 24 | somapeyAya yAhi ~vahantu tvA harayo madryañcamAN^gUSamachA 243 7, 28 | santu yuktAH ~vishve cid dhi tvA vihavanta martA asmAkamicchRNuhi 244 7, 29 | pUrveSAmashRNor{R}SINAm ~adhAhaM tvA maghavañ johavImi tvaM na 245 7, 30 | pauMsyAya shUra ~havanta u tvA havyaM vivAci tanUSu shUrAH 246 7, 31 | mamnAte indrarodasI ~taM tvA marutvatI pari bhuvad vANI 247 7, 32 | HYMN 32~~mo Su tvA vAghatashcanAre asman ni 248 7, 32 | vishvasya paramasya rAjasi nakiS TvA goSu vRNvate ~tvaM vishvasya 249 7, 32 | deSNaM yat pArye divi ~abhi tvA shUra nonumo.adugdhA iva 250 7, 33 | mitrAvaruNA yadapashyatAM tvA ~tat te janmotaikaM vasiSThAgastyo 251 7, 33 | janmotaikaM vasiSThAgastyo yat tvA vishaAjabhAra ~utAsi maitrAvaruNo 252 7, 41 | vayaM bhagavantaH syAma ~taM tvA bhaga sarva ijjohavIti sa 253 7, 76 | vasubhiryAdamAnAH ~prati tvA stomairILate vasiSThA uSarbudhaH 254 7, 77 | gomadashvAvad rathavacca rAdhaH ~yAM tvA divo duhitarvardhayantyuSaH 255 7, 79 | stotRbhyo arado gRNAnA ~yAM tvA jajñurvRSabhasyA raveNa 256 7, 81 | bhaktena gamemahi ~prati tvA duhitardiva uSo jIrA abhutsmahi ~ 257 7, 97 | shipiviSTa havyam | ~vardhantu tvA suSTutayo giro me yUyam 258 7, 98 | shaMsAmi vayunAni vidvAn | ~taM tvA gRNAmi tavasam atavyAn kSayantam 259 7, 98 | shipiviSTa havyam | ~vardhantu tvA suSTutayo giro me yUyam 260 8, 1 | maMhiSThamubhayAvinam ~yaccid dhi tvA janA ime nAnA havanta Utaye ~ 261 8, 1 | hinvAnaM na vAjayum ~mA tvA somasya galdayA sadA yAcannahaM 262 8, 1 | sapItibhirA somebhiruru sphiram ~A tvA sahasramA shataM yuktA rathe 263 8, 1 | keshino vahantu somapItaye ~A tvA rathe hiraNyaye harI mayUrashepyA ~ 264 8, 1 | yadindra havyo bhuvaH ~mama tvA sUra udite mama madhyandine 265 8, 2 | somaM shrINIhi ~revantaM hi tvA shRNomi ~hRtsu pItAso yudhyante 266 8, 2 | shacIvaH shacIbhiH ~vayamu tvA tadidarthA indra tvAyantaH 267 8, 3 | naH sumneSu yAmaya ~imA u tvA purUvaso giro vardhantu 268 8, 3 | indre suvAnAsa indavaH ~abhi tvA pUrvapItaya indra stomebhirAyavaH ~ 269 8, 3 | anu STuvanti pUrvathA ~tat tvA yAmi suvIryaM tad brahma 270 8, 3 | kSoNIranucakrade ~shagdhI na indra yat tvA rayiM yAmi suvIryam ~shagdhi 271 8, 4 | kaNveSu su sacA piba ~mandantu tvA maghavannindrendavo rAdhodeyAya 272 8, 4 | indramapasu vakSataH ~arvAñcaM tvA saptayo.adhvarashriyo vahantu 273 8, 4 | tvaM hinoSi martyam ~vemi tvA pUSannRñjase vemi stotava 274 8, 6 | kSitIH ~mahAnapAra ojasA ~taM tvA haviSmatIrvisha upa bruvata 275 8, 6 | havante vAjasAtaye ~anu tvA rodasI ubhe cakraM na vartyetasham ~ 276 8, 6 | coSkUyase vasu ~asmAkaM tvA sutAnupa vItapRSThA abhi 277 8, 6 | saniSyurUtaye ~arvAñcaM tvA puruSTuta priyamedhastutA 278 8, 13 | nUnaM tadindra daddhi no yat tvA sunvanta Imahe ~rayiM nashcitramA 279 8, 13 | amRtaM vasutvanam ~have tvA sUra udite have madhyandine 280 8, 13 | yaminvasi vRSA havaH ~vRSA tvA vRSaNaM huve vajriñcitrAbhirutibhiH ~ 281 8, 17 | edaM barhiH sado mama ~A tvA brahmayujA harI vahatAmindra 282 8, 17 | shamastu te hRde ~ayamu tvA vicarSaNe janIrivAbhi saMvRtaH ~ 283 8, 19 | premadhvarAya pUrvyam ~yajiSThaM tvA vavRmahe devaM devatrA hotAramamartyam ~ 284 8, 19 | te ghedagne svAdhyo ye tvA vipra nidadhire nRcakSasam ~ 285 8, 19 | sahasaH sUnavAhuta ~na tvA rAsIyAbhishastaye vaso na 286 8, 21 | vAje citraM havAmahe ~upa tvA karmannUtaye sa no yuvograshcakrAma 287 8, 21 | somapate piba ~vayaM hi tvA bandhumantamabandhavo viprAsa 288 8, 23 | vasuvidamukSaNyuraprINAd RSiH ~maho rayetamu tvA samidhImahi ~ushanA kavyastvA 289 8, 23 | hotAramasAdayat ~AyajiM tvA manavejAtavedasam ~vishve 290 8, 23 | manavejAtavedasam ~vishve hi tvA sajoSaso devAso dUtamakrata ~ 291 8, 24 | paribAdho harivo gaviSTiSu ~A tvA gobhiriva vrajaM gIrbhir{ 292 8, 24 | shishnatho ni codaya ~tamu tvA nUnamImahe navyaM daMsiSTha 293 8, 24 | shatavat sahasravat ~yat tvA pRchAdIjAnaH kuhayA kuhayAkRte ~ 294 8, 32 | sUryo rashmiM yathA sRjA tvA yachantu me giraH ~nimnamApo 295 8, 32 | voLhAmabhi prayo hitam ~arvAñcaM tvA puruSTuta priyamedhastutA 296 8, 33 | HYMN 33~~vayaM gha tvA sutAvanta Apo na vRktabarhiSaH ~ 297 8, 33 | stotAra Asate ~svaranti tvA sute naro vaso nireka ukthinaH ~ 298 8, 33 | purutrA carathaM dadhe ~nakiS TvA ni yamadA sute gamo mahAMshcarasyojasA ~ 299 8, 33 | brahmokthA ca sukratuH ~vahantu tvA ratheSThAmA harayo rathayujaH ~ 300 8, 34 | shAsato divaM yaya divAvaso ~A tvA grAvA vadanniha somI ghoSeNa 301 8, 34 | vRkaH ~divo amuSya... ~A tvA kaNvA ihAvase havante vAjasAtaye ~ 302 8, 34 | shatAmagha ~divo amuSya ... ~A tvA hotA manurhito devatrA vakSadIDyaH ~ 303 8, 34 | vakSadIDyaH ~divo amuSya ... ~A tvA madacyutA harI shyenaM pakSeva 304 8, 43 | stomairvidhemAgnaye ~uta tvA namasA vayaM hotarvareNyakrato ~ 305 8, 43 | agne samidbhirImahe ~uta tvA bhRguvacchuce manuSvadagna 306 8, 43 | naHshRNavad dhavam ~taM tvA vayaM havAmahe shRNvantaM 307 8, 43 | agnetigmena dIdihi ~yaM tvA janAsa indhate manuSvadaN^girastama ~ 308 8, 43 | asyapsujA vA sahaskRta ~taM tvA gIrbhirhavAmahe ~tubhyaM 309 8, 44 | agne shukrAsaIrate ~upa tvA juhvo mama ghRtAcIryantu 310 8, 44 | shucIrocata AhutaH ~uta tvA dhItayo mama giro vardhantu 311 8, 45 | ugrAH ke ha shRNvire ~prati tvA shavasI vadad girAvapso 312 8, 45 | jaritribhyovimaMhate ~vidmA hi tvA dhanaMjayamindra dRLhA cidArujam ~ 313 8, 45 | yathA gayam ~kakuhaM cit tvA kave mandantu dhRSNavindavaH ~ 314 8, 45 | mandantu dhRSNavindavaH ~A tvA paNiM yadImahe ~yaste revAnadAshuriH 315 8, 45 | tasya no veda A bhara ~ima u tvA vi cakSate sakhAya indra 316 8, 45 | godA idindra bodhi naH ~A tvA rambhaM na jivrayo rarabhmA 317 8, 45 | rarabhmA shavasas pate ~ushmasi tvA sadhastha A ~stotramindrAya 318 8, 45 | nakiryaM vRNvate yudhi ~abhi tvA vRSabhA sute sutaM sRjAmi 319 8, 45 | tRmpA vyashnuhI madam ~mA tvA mUrA aviSyavo mopahasvAna 320 8, 45 | mAkIM brahmadviSo vanaH ~iha tvA goparINasA mahe mandantu 321 8, 49 | datrANi purubhojasaH ~A tvA sutAsa indavo madA ya indra 322 8, 50 | madhvaH kSaranti dhItayaH ~A tvA vaso havamAnAsa indava upa 323 8, 51 | rAyas poSamashnute ~taM tvA vayaM maghavannindra girvaNaH 324 8, 52 | vAje vAjiñchatakrato ~taM tvA vayaM sudughAmiva goduho 325 8, 53 | HYMN 53~~upamaM tvA maghonAM jyeSThaM ca vRSabhANAm ~ 326 8, 53 | vAvRdhAno dive\-dive ~taM tvA vayaM haryashvaM shatakratuM 327 8, 60 | agna A yAhyagnibhirhotAraM tvA vRNImahe ~A tvAmanaktu prayatA 328 8, 60 | yajiSThaM barhirAsade ~achA hi tvA sahasaH sUno aN^giraH srucashcarantyadhvare ~ 329 8, 60 | sheSe vaneSu mAtroH saM tvA martAsa indhate ~atandro 330 8, 61 | sutasyendrAndhasaH ~vidmA hi tvA harivaH pRtsu sAsahimadhRSTaM 331 8, 61 | vishvAbhirUtibhiH ~bhagaMna hi tvA yashasaM vasuvidamanu shUra 332 8, 61 | kSayasyAsi vidhataH ~taM tvA vayaM maghavannindra girvaNaH 333 8, 64 | HYMN 64~~ut tvA mandantu stomaH kRNuSva 334 8, 64 | bAdhasva mahAnasi ~nahi tvA kashcana prati ~tvamIshiSe 335 8, 64 | stotRbhyo rurojitha ~vayamu tvA divA sute vayaM naktaM havAmahe ~ 336 8, 65 | yad vA samudreandhasaH ~A tvA gIrbhirmahAmuruM huve gAmiva 337 8, 65 | shashvatAmasIndra sAdhAraNastvam ~taM tvA vayaM havAmahe ~idaM te 338 8, 68 | HYMN 68~~A tvA rathaM yathotaye sumnAya 339 8, 68 | shavAMsi te nashat || ~tvotAsas tvA yujApsu sUrye mahad dhanam | ~ 340 8, 68 | jayema pRtsu vajrivaH || ~taM tvA yajñebhir Imahe taM gIrbhir 341 8, 70 | shatam bhUmIr uta syuH | ~na tvA vajrin sahasraM sUryA anu 342 8, 74 | panyaM ca kRSTayaH ~yaM tvA gopavano girA caniSThadagne 343 8, 74 | pAvakashrudhI havam ~yaM tvA janAsa ILate sabAdho vAjasAtaye ~ 344 8, 74 | vayo na tugryam ~satyamit tvA mahenadi paruSNyava dedisham ~ 345 8, 76 | somamindracamU sutam ~anu tvA rodasI ubhe krakSamANamakRpetAm ~ 346 8, 81 | mahAhastI dakSiNena ~vidmA hi tvA tuvikUrmiM tuvideSNaM tuvImagham ~ 347 8, 81 | tuvimAtramavobhiH ~nahi tvA shUra devA na martAso ditsantam ~ 348 8, 88 | makSU gomantamImahe ~na tvA bRhanto adrayo varanta indra 349 8, 88 | divo antebhyas pari ~na tvA vivyAcaraja indra pArthivamanu 350 8, 90 | idanuttA carSaNIdhRtA ~tamu tvA nUnamasura pracetasaM rAdho 351 8, 91 | bharantyabravIdindrAya sunavai tvA shakrAya sunavai tvA ~asau 352 8, 91 | sunavai tvA shakrAya sunavai tvA ~asau ya eSi vIrako gRhaM\- 353 8, 91 | karambhiNamapUpavantamukthinam ~A cana tvA cikitsAmo.adhi cana tvA 354 8, 91 | tvA cikitsAmo.adhi cana tvA nemasi ~shanairiva shanakairivendrAyendo 355 8, 92 | jayema pRtsu vajrivaH ~vayamu tvA shatakrato gAvo na yavaseSvA ~ 356 8, 92 | tamid vardhantuno giraH ~A tvA vishantvindavaH samudramiva 357 8, 92 | abhyAdishaH sUro aktuSvA yaman ~tvA yujA vanema tat ~tvayedindra 358 8, 95 | HYMN 95~~A tvA giro rathIrivAsthuH suteSu 359 8, 95 | rathIrivAsthuH suteSu girvaNaH ~abhi tvA samanUSatendra vatsaM na 360 8, 95 | samanUSatendra vatsaM na mAtaraH ~A tvA shukrA acucyavuH sutAsa 361 8, 96 | AsanneSanta shrutyA upAke ~manye tvA yajñiyaM yajñiyAnAM manye 362 8, 96 | yajñiyaM yajñiyAnAM manye tvA cyavanamacyutAnAm ~manye 363 8, 96 | cyavanamacyutAnAm ~manye tvA satvanAmindra ketuM manye 364 8, 96 | satvanAmindra ketuM manye tvA vRSabhaM carSaNInAm ~A yad 365 8, 96 | namobhirvRSabhaM vishema ~vRtrasya tvA shvasathAdISamANA vishve 366 8, 97 | mahadasme indra sacA sute ~na tvA devAsa Ashata na martyAso 367 8, 97 | jAtAnishavasAbhibhUrasi na tvA devAsa Ashata ~vishvAH pRtanA 368 8, 98 | adhA hindra girvaNa upa tvA kAmAn mahaH sasRjmahe ~udevayanta 369 8, 98 | udevayanta udabhiH ~vArNa tvA yavyAbhirvardhanti shUra 370 8, 100| satyamasti ~nendro astIti nema u tva Aha ka IM dadarsha kamabhiSTavAma ~ 371 8, 102| mitraMna yAtayajjanam ~upa tvA jAmayo giro dedishatIrhaviSkRtaH ~ 372 8, 102| havyavAhamamartyam ~pracetasaM tvA kave.agne dUtaM vareNyam ~ 373 9, 2 | vasiSTa sukratuH ~mahAntaM tvA mahIranvApo arSanti sindhavaH ~ 374 9, 2 | yAbhirmadAya shumbhase ~taM tvA madAya ghRSvaya u lokakRtnumImahe ~ 375 9, 8 | yonim Asadam || ~mRjanti tvA dasha kSipo hinvanti sapta 376 9, 8 | viprA amAdiSuH || ~devebhyas tvA madAya kaM sRjAnam ati meSyaH | ~ 377 9, 8 | pRtsu dhAH || ~nRcakSasaM tvA vayam indrapItaM svarvidam | ~ 378 9, 16 | kratvA sadhasthamAsadat ~pra tvA namobhirindava indra somA 379 9, 17 | dadhAnAshcakSasi priyam ~tamu tvA vAjinaM naro dhIbhirviprA 380 9, 26 | haryatambhUricakSasam ~taM tvA hinvanti vedhasaH pavamAna 381 9, 30 | abhi droNAnyAsadam ~apsu tvA madhumattamaM hariM hinvantyadribhiH ~ 382 9, 48 | HYMN 48~~taM tvA nRmNAni bibhrataM sadhastheSu 383 9, 56 | indrasyasakhyamAvishan ~abhi tvA yoSaNo dasha jAraM na kanyAnUSata ~ 384 9, 60 | induM sahasracakSasam ~taM tvA sahasracakSasamatho sahasrabharNasam ~ 385 9, 61 | rAsvendo vIravad yashaH ~na tvA shataM cana hruto rAdho 386 9, 64 | Rtasya yonimAsadam ~taM tvA viprA vacovidaH pariS kRNvanti 387 9, 64 | pariS kRNvanti vedhasaH ~saM tvA mRjantyAyavaH ~rasaM te 388 9, 65 | hyasi bhAnunA dyumantaM tvA havAmahe ~pavamAna svAdhyaH ~ 389 9, 65 | vishvA dadhAna ojasA ~taM tvA dhartAramoNyoH pavamAna 390 9, 65 | shrINAnAapsu mRñjata ~taM tvA suteSvAbhuvo hinvire devatAtaye ~ 391 9, 66 | dadhAno akSiti shravaH ~samu tvA dhIbhirasvaran hinvatIH 392 9, 66 | vipramAjA vivasvataH ~mRjanti tvA samagruvo.avye jIrAvadhi 393 9, 79 | bapsati goradhi tvacyapsu tvA hastairduduhurmanISiNaH ~ 394 9, 80 | na savanAni vivyacuH ~yaM tvA vAjinnaghnyA abhyanUSatAyohataM 395 9, 80 | hariratyaH syandate vRSA ~taM tvA devebhyo madhumattamaM naraH 396 9, 80 | pavasvA sahasrajit ~taM tvA hastino madhumantamadribhirduhantyapsu 397 9, 86 | SayaH sthAvirIrasRkSata ye tvA mRjanty RSiSANa vedhasaH ~ 398 9, 86 | suvIro asi soma vishvavit taM tvA viprA upa girema Asate ~ 399 9, 87 | abhi vAjamarSa ~ashvaM na tvA vAjinaM marjayanto.achA 400 9, 92 | svadhAbhiradhi sAno avye mRjanti tvA nadyaH sapta yahvIH ~tan 401 9, 104| varuNAya shantamaH ~asmabhyaM tvA vasuvidamabhi vANIranUSata ~ 402 9, 109| indum madAya || ~devebhyas tvA vRthA pAjase 'po vasAnaM 403 9, 110| dviSastaradhyA RNayA na Iyase ~anu hi tvA sutaM soma madAmasi mahe 404 10, 1 | sacetaso abhyarcantyatra ~ata u tvA pitubhRto janitrIrannAvRdhaM 405 10, 2 | kSumatIrvishvajanyAH ~yaM tvA dyAvApRthivI yaM tvApastvaSTA 406 10, 4 | pUravepratna rAjan ~yaM tvA janAso abhi saMcaranti gAva 407 10, 4 | martyAnAmantarmahAMshcarasi rocanena ~shishuM na tvA jenyaM vardhayantI mAtA 408 10, 14 | sIdAN^girobhiH pitRbhiHsaMvidAnaH ~A tvA mantrAH kavishastA vahantvenA 409 10, 16 | prorNuSva pIvasAmedasA ca ~net tvA dhRSNurharasA jarhRSANo 410 10, 17 | AyurvishvAyuH pari pAsati tvA pUSA tvA pAtu prapathepurastAt ~ 411 10, 17 | AyurvishvAyuH pari pAsati tvA pUSA tvA pAtu prapathepurastAt ~yatrasate 412 10, 18 | UrNamradA yuvatirdakSiNAvata eSA tvA pAtunir{R}terupasthAt ~ucchvañcasva 413 10, 21 | AgniM na svavRktibhirhotAraM tvA vRNImahe ~yajñAyastIrNabarhiSe 414 10, 26 | na A pruSAyati ~maMsImahi tvA vayamasmAkaM deva pUSan ~ 415 10, 29 | vAho arvAgupa mA manISA A tvA shakyamupamaMrAdho annaiH ~ 416 10, 32 | pArthivAni rajasApuruSTuta ~ye tvA vahanti muhuradhvarAnupa 417 10, 32 | vratapAuvAca ~indro vidvAnanu hi tvA cacakSa tenAhamagneanushiSTa 418 10, 37 | vratamaheLayannuccarasisvadhA anu ~yadadya tvA sUryopabravAmahai taM no 419 10, 37 | jaraNAmashImahi ~vishvAhA tvA sumanasaH sucakSasaH prajAvanto 420 10, 37 | anamIvAanAgasaH ~udyantaM tvA mitramaho dive\-dive jyog 421 10, 37 | sUrya ~mahi jyotirbibhrataM tvA vicakSaNa bhAsvantaM cakSuSe\ 422 10, 42 | cyAvayamaghadeyAya shUram ~kimaN^ga tvA maghavan bhojamAhuH shishIhi 423 10, 45 | yata Ajagantha ~samudre tvA nRmaNA apsvantarnRcakSA 424 10, 45 | Idhe divo agnaUdhan ~tRtIye tvA rajasi tasthivAMsamapAmupasthemahiSA 425 10, 46 | devAstatakSurmanave yajatram ~yaM tvA devA dadhire havyavAhaM 426 10, 47 | vasupatevasUnAm ~vidmA hi tvA gopatiM shUra gonAmasmabhyaMcitraM 427 10, 47 | citraMvRSaNaM rayiM dAH ~yat tvA yAmi daddhi tan na indra 428 10, 51 | kSiyantyagnervisvAHsamidho devayAnIH ~aichAma tvA bahudhA jAtavedaH praviSTamagne 429 10, 51 | praviSTamagne apsvoSadhISu ~taM tvA yamo acikeccitrabhAno dashAntaruSyAdatirocamAnam ~ 430 10, 54 | kIrtiM maghavan mahitvA yat tvA bhIte rodasIahvayetAm ~prAvo 431 10, 55 | nAma guhyaM parAcairyat tvA bhIte ahvayetAMvayodhai ~ 432 10, 69 | darSisa iha shravo dhAH ~yaM tvA pUrvamILito vadhryashvaH 433 10, 69 | dyumnI vAdhryashvota gopA mA tvA tArIdabhimAtirjanAnAm ~shUra 434 10, 73 | indra dadhiSe gabhastau ~anu tvA devAH shavasA madantyuparibudhnAn 435 10, 75 | vRSabho na roruvat ~abhi tvA sindho shishumin na mAtaro 436 10, 83 | kratvA taviSasyapracetaH ~taM tvA manyo akraturjihILAhaM svA 437 10, 85 | te ashnAti pArthivaH ~yat tvA deva prapibanti tata A pyAyase 438 10, 85 | vishvAvaso namaseLA mahe tvA ~anyAmichaprapharvyaM saM 439 10, 85 | jaspatyaMsuyamamastu devAH ~pra tvA muñcAmi varuNasya pAshAd 440 10, 85 | yonau sukRtasya loke.ariSTAM tvA sahapatyA dadhAmi ~preto 441 10, 85 | nayatu hastagRhyAshvinA tvA pra vahatAMrathena ~gRhAn 442 10, 87 | rakSAMsyabhi shoshucAnammA tvA dabhan yAtudhAnA nRcakSaH ~ 443 10, 87 | sanAdagne mRNasi yAtudhAnAn na tvA rakSAMsi pRtanAsujigyuH ~ 444 10, 89 | aktavastAnabhi SyuH ~purUNi hi tvA savanA janAnAM brahmANi 445 10, 95 | nadyaHsvagUrtAH ~mahe yat tvA purUravo raNAyAvardhayandasyuhatyAya 446 10, 95 | purUravo maojaH ~ashAsaM tvA viduSI sasminnahan na ma 447 10, 95 | mA mRthA mA pra papto mA tvA vRkAso ashivAsa ukSan ~na 448 10, 95 | shikSAmyurvashIMvasiSThaH ~upa tvA rAtiH sukRtasya tiSThAn 449 10, 95 | vartasvahRdayaM tapyate me ~iti tvA devA ima AhuraiLa yathemetad 450 10, 96 | gorAviSkRdhi harayesUryAya ~A tvA haryantaM prayujo janAnAM 451 10, 98 | bRhaspatirvAcamasmA ayachat ~yaM tvA devApiH shushucAno agna 452 10, 104| yAhi pItaye sutasya ~indra tvA yajñaH kSamamANamAnaD dAshvAnasyadhvarasya 453 10, 105| shataM vA yadasurya prati tvA sumitra itthAstaud durmitraitthAstau ~ 454 10, 108| sahasA daivyena ~svasAraM tvA kRNavai mA punargA apa te 455 10, 116| revatesaubhagAya ~mamattu tvA divyaH soma indra mamattu 456 10, 116| prayasvantaH prati haryAmasi tvA satyAH santuyajamAnasya 457 10, 118| ghRtAni prati modase ~yat tvA srucaHsamasthiran ~sa Ahuto 458 10, 118| devebhyo havyavAhana ~taM tvA havantamartyAH ~taM martA 459 10, 118| yAtudhAnyaH ~urukSayeSudIdyat ~taM tvA gIrbhirurukSayA havyavAhaM 460 10, 120| madhunAbhi yodhIH ~iti cid dhi tvA dhanA jayantaM made\-made 461 10, 120| dhRSNo sthiramA tanuSva mA tvA dabhanyAtudhAnA durevAH ~ 462 10, 122| vAvRdhurAjyamagnenimRjanto adhvare ~ni tvA vasiSThA ahvanta vAjinaM 463 10, 124| vRtraM nirehi soma haviS TvA santaM haviSAyajAma ~kaviH 464 10, 133| vishvaM puSyasi vAryaM taM tvA pari SvajAmahenabhantAmanyakeSAM 465 10, 137| purogavI ~anAmayitnubhyAM tvA tabhyAM tvopa spRshAmasi ~ ~ 466 10, 140| shrutkarNaM saprathastamaM tvA girA daivyammAnuSA yugA ~ ~ 467 10, 146| kathAgrAmaM na pRchasi na tvA bhIriva vindatI.a.a.an ~ 468 10, 147| naryaMviverapaH ~ubhe yat tvA bhavato rodasI anu rejateshuSmAt 469 10, 148| suSvANAsa indra stumasi tvA sasavAMsashca tuvinRmNavAjam ~ 470 10, 155| shirimbiThasyasatvabhistebhiS TvA cAtayAmasi ~catto itashcattAmutaH 471 10, 158| ca pashyema ~susandRshaM tvA vayaM prati pashyema sUrya ~ 472 10, 160| harI iha muñca ~indra mA tvA yajamAnAso anye ni rIraman 473 10, 160| sumatau navAyAM vayamindra tvA shunaMhuvema ~ ~ 474 10, 161| HYMN 161~~muñcAmi tvA haviSA jIvanAya kamajñAtayakSmAdutarAjayakSmAt ~ 475 10, 161| punarduH ~AhArSaM tvAvidaM tvA punarAgAH punarnava ~sarvAN^gasarvaM 476 10, 174| pRtanyantantiSThAbhi yo na irasyati ~abhi tvA devaH savitAbhi somo avIvRtat ~ 477 10, 174| savitAbhi somo avIvRtat ~abhi tvA vishvAbhUtAnyabhIvarto yathAsasi ~ 478 10, 183| HYMN 183~~apashyaM tvA manasA cekitAnaM tapaso 479 10, 183| jAyasvaprajayA putrakAma ~apashyaM tvA manasA dIdhyAnAM svAyAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License