Book, Hymn
1 1, 29 | HYMN 29~~yaccid dhi satya somapA anAshastA iva smasi ~
2 1, 63 | iSNAsi puruhUta pUrvIH ~tvaM satya indra dhRSNuretAn tvaM RbhukSA
3 1, 70 | svarniSattaH kRNvan vishvAnyapAMsi satyA ~goSu prashastiM vaneSu
4 1, 73 | puruprashasto amatirna satya Atmeva shevo didhiSAyyo
5 1, 87 | IshAnastaviSIbhirAvRtaH ~asi satya RNayAvAnedyo.asyA dhiyaH
6 1, 179| varNAv RSirugraH pupoSa satyA deveSvashiSo jagAma ~ ~
7 1, 180| vayaM cid dhi vAM jaritAraH satyA vipanyAmahe vi paNirhitAvAn ~
8 2, 15 | ghA nvasya mahato mahAni satyA satyasya karaNAni vocam ~
9 2, 25 | shatruM pRtanAsusAsahiH ~asi satya RNayA brahmaNas pata ugrasya
10 4, 1 | trir asya tA paramA santi satyA spArhA devasya janimAny
11 4, 17 | indro maghavA virapshI karat satyA carSaNIdhRd anarvA | ~tvaM
12 4, 22 | shavasAviveSIH || ~tA tU te satyA tuvinRmNa vishvA pra dhenavaH
13 5, 67 | martyaM riSaH || ~te hi satyA RtaspRsha RtAvAno jane-jane | ~
14 6, 50 | vRha mAyA anAnata ~tamu tvA satya somapA indra vAjAnAM pate ~
15 6, 72 | vyarkeNa bibhidurbrahmaNA ca satyA nRNAmabhavad devahUtiH ~
16 7, 17 | vishvA vAryANi pracetaH satyA bhavantvAshiSo noadya ~tvAmu
17 7, 75 | dadhAti ratnaMvidhate janAya ~satyA satyebhirmahatI mahadbhirdevI
18 7, 83 | brahmANyeSAM shRNutaM havImani satyA tRtsUnAmabhavat purohitiH ~
19 7, 83 | sudAsamindrAvaruNA na yuyudhuH ~satyA nRNAmadmasadAmupastutirdevA
20 8, 44 | vA ghA syA aham ~syuS Te satyA ihAshiSaH ~vasurvasupatirhi
21 8, 90 | prathamo rAdhasAmasyasi satya IshAnakRt ~tuvidyumnasya
22 8, 92 | hi yaste adrivastvAdattaH satya somapAH ~vishvAsudasma kRSTiSu ~
23 8, 98 | vishvataspRthuH patirdivaH ~abhi hi satya somapA ubhe babhUtha rodasI ~
24 9, 94 | vasAnA amRtatvamAyan bhavanti satyA samithA mitadrau ~iSamUrjamabhyarSAshvaM
25 10, 29 | karase kan naAgan ~mitro na satya urugAya bhRtyA anne samasya
26 10, 56 | suvito dharma prathamAnu satyA suvito devAn suvito'nu patma ~
27 10, 128| yajantu mama yAni havyAkUtiH satyA manaso me astu ~eno mA ni
|