Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
radhaspate 1
radhaste 1
radhati 1
radho 27
radhobhirakavebhirindragne 1
radhodeyaya 1
radhodeyayosaso 1
Frequency    [«  »]
27 nava
27 nrbhih
27 purve
27 radho
27 rajamsi
27 satya
27 shocisa

Rig Veda (Sanskrit)

IntraText - Concordances

radho

   Book, Hymn
1 1, 10 | gavAmapavrajaM vRdhi kRNuSva rAdho adrivaH ~nahi tvA rodasI 2 1, 44 | agne vivasvaduSasashcitraM rAdho amartya ~A dAshuSe jAtavedo 3 1, 48 | prati mA sUnRtA uSashcoda rAdho maghonAm ~uvAsoSA uchAcca 4 1, 57 | pravaNe yasya durdharaM rAdho vishvAyushavase apAvRtam ~ 5 1, 159| antaH kavayaH sudItayaH ~tad rAdho adya saviturvareNyaM vayaM 6 4, 31 | nahi SmA te shataM cana rAdho varanta AmuraH | ~na cyautnAni 7 5, 52 | yamunAyAm adhi shrutam ud rAdho gavyam mRje ni rAdho ashvyam 8 5, 52 | ud rAdho gavyam mRje ni rAdho ashvyam mRje ||~ ~ 9 5, 53 | tad dhattana yad va Imahe rAdho vishvAyu saubhagam || ~atIyAma 10 5, 57 | rathavat suvIraM candravad rAdho maruto dadA naH | ~prashastiM 11 5, 63 | svardRshA | ~vRSTiM vAM rAdho amRtatvam Imahe dyAvApRthivI 12 5, 79 | cid vaSTayo dadhur dadato rAdho ahrayaM sujAte ashvasUnRte || ~ 13 6, 52 | ashvathaH pAyave.adAt ~mahi rAdho vishvajanyaM dadhAnAn bharadvAjAn 14 7, 16 | yajñaH sushamI vasUnAM devaM rAdho janAnAm ~udasya shocirasthAdAjuhvAnasya 15 7, 77 | dveSa A bharA vasUni codaya rAdho gRNate maghoni ~asme shreSThebhirbhAnubhirvi 16 7, 79 | sukRte vasUni ~tAvaduSo rAdho asmabhyaM rAsva yAvat stotRbhyo 17 7, 96 | bodhyavitrI marutsakhA coda rAdho maghonAm ~bhadramid bhadrA 18 8, 54 | pRthivI havam ~yadindra rAdho asti te mAghonaM maghavattama ~ 19 8, 54 | mahi sthUraM shashayaM rAdho ahrayaM praskaNvAya ni toshaya ~ ~ 20 8, 56 | 56~~prati te dasyave vRka rAdho adarshyahrayam ~dyaurna 21 8, 64 | mandantu stomaH kRNuSva rAdho adrivaH ~ava brahmadviSo 22 8, 90 | tvA nUnamasura pracetasaM rAdho bhAgamivemahe ~mahIva kRttiH 23 8, 103| tanaye dasma vishpate parSi rAdho maghonAm ~pra maMhiSThAya 24 9, 61 | na tvA shataM cana hruto rAdho ditsantamA minan ~yat punAno 25 9, 97 | bharAya ~devairyAhi sarathaM rAdho achA yUyaM pAta svastibhiH 26 10, 61 | makSU kanAyAH sakhyaM navIyo rAdho na reta RtamitturaNyan ~ 27 10, 159| jayantyabhibhUvarI ~AvRkSamanyAsAM varco rAdho astheyasAmiva ~samajaiSamimA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License